________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् चउवरिसस्स य सम्म सूयगडं नाम अंगति॥१॥दसकप्पव्ववहारा संवच्छरपणगदिक्खियस्सेव / ठाणं समवाओऽवि य अंगे ते अठ्ठवासस्स॥ प्रथममध्ययन मेकस्थानम्, 2 // त्ति अन्यथा दानेऽस्याज्ञाभङ्गादयो दोषा इति 2 / तथा श्रेयोभूततयाऽस्य विघ्नसम्भवे तदुपहतशक्तयः शिष्या नैवात्र फलादिप्रवर्तेरनिति तदुपशमाय मङ्गलमुपदर्शनीयम्, उक्तञ्च-बहु विग्घाई सेयाई तेण कयमङ्गलोवयारेहिं / घेत्तव्वो सो सुमहानिहिव्व जह द्वारनिरूपणवा महाविज्जा॥१॥ (विशेषाव०२) इति, मङ्गलंच शास्त्रस्यादिमध्यावसानेषु क्रमेण शास्त्रार्थस्याविघ्नेन परिसमाप्तये तस्यैव पूर्वकमनुयोग प्रवृत्तिःफलम्, स्थैर्याय तस्यैवाव्यवच्छेदाय च भवतीति, तदुक्तं-तं मंगलमाईए मज्झे पज्जन्तए य सत्थस्स। पढमं सत्थत्थाविग्धपारगमणाय समुदायार्थे, निद्दिढ॥१॥ तस्सेव य थिज्जत्थं मज्झिमयं अंतिमंपि तस्सेव। अव्वोच्छित्तिनिमित्तं सिस्सपसिस्साइवंसस्स॥२॥ (विशेषाव०१३ स्थाननिक्षेपाः 14) त्ति // तत्रादिमङ्गलं 'सुयं मे आउसं! तेणं भगवयेत्यादिसूत्रम्, नन्द्यन्तर्भूतत्वात् श्रुतशब्दस्य, भगवद्बहुमानगर्भत्वाद्वा / अङ्गनिक्षेपा आयुष्मता भगवतेत्यस्य, नन्दीभगवद्बहुमानयोश्च मङ्गन्यते- अधिगम्यते वाञ्छितमनेनेति मङ्गलार्थस्य युज्यमानत्वादिति, 4, सप्रभेदा मध्यमङ्गलं पञ्चमाध्ययनस्यादिसूत्रं पंच महव्वयेत्यादि (सू० 389) महाव्रतानां क्षायिकादिभावतया मङ्गलत्वाद्, भवति हि उपक्रम निक्षेपाऽनुगमक्षायिकादिको भावोमङ्गलम्, यत उक्तं- नोआगमओ भावो सुविसुद्धोखाइयाइओ (विशेषाव० ४९)त्ति, अथवा षष्ठाध्ययनादि- नयाः, प्रस्तुते सूत्रं 'छहिं ठाणेहिं संपन्ने अणगारे अरहइगणं धरित्तए' इत्यादि, अनगारस्य परमेष्ठिपञ्चकान्तर्गतत्वेन मङ्गलत्वात्, तत्सूत्राभि एकक- चतुर्वर्षस्य च सम्यक् सूत्रकृतं नामाङ्गमिति // 1 // दशाकल्पव्यवहाराः संवत्सरपञ्चकदीक्षितस्यैव / स्थानाङ्ग समवायोऽपि चाङ्गे ते अष्टवर्षस्य // 2 // निक्षेपाः७ बहुविघ्नानि श्रेयांसि तेन कृतमङ्गलोपचारैः / ग्रहीतव्यः स सुमहानिधिरिव यथा वा महाविद्या / / 0 तन्मङ्गलमादौ मध्ये पर्यन्ते च शास्त्रस्य / प्रथम // 3 // शास्त्रार्था(स्त्रस्या)विघ्नपारगमनाय निर्दिष्टम् // 1 // तस्यैव च स्थैर्यार्थं मध्यममन्त्यमपि तस्यैव / अव्युच्छित्तिनिमित्तं शिष्यप्रशिष्यादिवशे॥२॥0मङ्गलमादिसूत्रमिति योगः / 0 महव्वए इत्यादि (मु०)। 9 नोआगमतो भावः सुविशुद्धः क्षायिकादिकः। 0 सूत्रा०(मु०)। समवतारः,