SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ // 2 // श्रीस्थानाङ्ग पूर्वकाले चतुर्वर्णश्रीश्रमणसङ्गभट्टारकस्य तत्सन्तानस्येवोपकाराय निरूपितस्य विविधार्थरत्नसारस्य देवताधिष्ठितस्य प्रथममध्ययनश्रीअभय० मेकस्थानम्, विद्याक्रियाबलवताऽपि पूर्वपुरुषेण केनापि कुतोऽपिकारणादनुन्मुद्रितस्यात एव च केषाश्चिदनर्थभीरूणांमनोरथगोचरातिवृत्तियुतम् फलादिभाग-१ क्रान्तस्य महानिधानस्येवस्थानाङ्गस्य तथाविधविद्याबलविकलैरपि केवलधाष्टर्यप्रधानैः स्वपरोपकारायार्थविनियोजना द्वारनिरूपण पूर्वकमनुयोगभिलाषिभिरत एव चाविगणितस्वयोग्यतैर्निपुणपूर्वपुरुषप्रयोगानुपश्रुत्य किश्चित्स्वमत्योत्प्रेक्ष्य तथाविधवर्तमानजनानापृच्छय प्रवृत्तिःफलम्, च तदुपायान् द्यूतादिमहाव्यसनोपेतैरिवास्माभिरुन्मुद्रणमिवानुयोगः प्रारभ्यत इति शास्त्रप्रस्तावना // तस्य चानुयोगस्य समुदायार्थे, फलादिद्वारनिरूपणतः प्रवृत्तिः, यत उक्तं-तस्स फलजोगमंगलसमुदायत्था तहेव दाराई। तब्भेयनिरुक्तिक्कमपयोयणाइंच वच्चाई॥ स्थाननिक्षेपाः 1 // (विशेषाव० २)ति, तत्र प्रेक्षावतां प्रवृत्तये फलमस्यावश्यं वाच्यम्, अन्यथा हि निष्प्रयोजनत्वमस्याशङ्कमानाः श्रोतारः।। 15, अङ्गनिक्षेपा कण्टकशाखामईन इवन प्रवर्तेरन्निति, तच्चानन्तरपरम्परभेदा द्विधा, तत्रानन्तरमर्थावगमः, तत्पूर्वकानुष्ठानतश्चापवर्गप्राप्ति |४,सप्रभेदा सापरम्परप्रयोजनमिति 1 तथा योगः-सम्बन्धः, सच यधुपायोपेयभावलक्षणो यदुतानुयोग उपायोऽर्थावगमादि चोपेयमिति उपक्रम निक्षेपाऽनुगमतदा स प्रयोजनाभिधानादेवाभिहित इत्यवसरलक्षणः सम्बन्धोऽस्य वाच्यः, कोऽस्य दाने सम्बन्धोऽवसर इति भावः, नया:,प्रस्तुते योग्यो वा दानेऽस्य क इति, तत्र भव्यस्य मोक्षमार्गाभिलाषिणः स्थितगुरूपदेशस्य प्राणिनोऽष्टवर्षप्रमाणप्रव्रज्यापर्यायस्यैव सूत्रतोऽपि स्थानाङ्गं देयमित्ययमवसरः, योग्योऽपि चायमेवेति, यत उक्तं-तिवरसपरियागस्स उ आयारपकप्पनाममज्झयणं। निक्षेपा:७ 8 0नस्य चोप० प्र.®धार्यरत्न० प्र.।००पहतैरिव० प्र.। तस्य(अनुयोगस्य)फलयोगमङ्गलसमुदायास्तथैव द्वाराणि / तद्(अनुयोगद्वार)भेदनिरुक्तिक्रम प्रयोजनानि च वाच्यानि ॥(विशेषावश्यकवृत्त्यभिप्रायेण प्रयोजनमिति भिन्नं द्वारं तथा च द्वारप्रयोजनमित्यर्थः)प्रयोजनस्य साधितत्वात्, यदि चन तथा तहयमपि साध्य एव 10 त्रिवर्षपर्यायस्य तु आचारप्रकल्पनामाध्ययनम्। समवतारः एकक // 2 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy