________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 232 // तृतीयमध्ययनं त्रिस्थानम्, द्वितीयोद्देशकः सूत्रम् मज्झिमा य उक्कोसा। राइदिसत्त चउमासिगा य छम्मासिआ चेव॥ (व्यव० 4604) इति, आसु चायं व्यवहारोक्तो विभाग:पुव्वोवठ्ठपुराणे करणजयट्ठा जहन्निया भूमी। उक्कोसा दुम्मेहं पडुच्च अस्सद्दहाणं च॥१॥ एमेव य मज्झिमगा अणहिज्जते असद्दहते या भावियमेहाविस्सवि, करणजयट्ठा य मज्झिमगा॥ 2 // (व्यव० 4605-4606) इति // शैक्षस्य च विपर्यस्तः स्थविरो भवतीति तद्भमिनिरूपणायाह-तओ थेरे इत्यादि कण्ठ्यम्, नवरं स्थविरो-वृद्धस्तस्य भूमयः- पदव्यः स्थविरभूमय इति, जाति:जन्म, श्रुतं- आगमः पर्यायः-प्रव्रज्या तैः स्थविरा-वृद्धा येते तथोक्ता इति, इह च भूमिकाभूमिकावतोरभेदादेवमुपन्यासः, अन्यथा भूमिका उद्दिष्टा इति ता एव वाच्याः स्युरिति, एतेषां च त्रयाणां क्रमेणानुकम्पापूजावन्दनानि विधेयानि, यत उक्त व्यवहारे- आहारे उवही सेजा, संथारे खेत्तसंकमे। किइच्छंदाणुवत्तीहिं, अणुकंपइ थेरगं॥१॥उट्ठाणासणदाणाई, जोगाहारप्पसंसणा। नीयसेन्जाइ निद्देसवत्तित्ते पूयए सुयं // 2 // उट्ठाणं वंदणं चेव, गहणं दंडगस्स य। अगुरुणोऽविय णिहेसे, तईयाए पवत्तए॥३॥ (व्यव० |10/4590-4600-1) इति ॥स्थविरा इति पुरुषप्रकारा उक्तास्तदधिकारात् पुरुषप्रकारानेवाह ततो पुरिसजाया पं० तं०- सुमणे दुम्मणे णोसुमणेणोदुम्मणे 1 ततो पुरिसजाया पं० तं०- गंता णामेगे सुमणे भवति, गंताणामेगे दुम्मणे भवति, गंता णामेगे णोसुमणेणोदुम्मणे भवति 2, तओ पुरिसजाया पं० तं०- जामीतेगे सुमणे भवति, जामीतेगे दुम्मणे मध्यमा चोत्कृष्टा / रात्रिंदिवसप्तकं चतुर्मासिका पाण्मासिका चैव॥ 1 // पूर्वोपस्थे पुराणे करणजयार्थं जघन्या भूमिः / उत्कृष्टा दुर्मेधसं प्रतीत्याश्रद्दधानं च // 1 // एवमेव च मध्यमा अनधीयाने चाश्रद्दधाने च। भावितमेधाविनोऽपि करणजयार्थं च मध्यमा॥२॥Oआहारे उपधौ शय्यायां संस्तारे क्षेत्रसंक्रमे। कृतिच्छन्दोऽनुवृत्तिभिरनुकंपते स्थविरम् // 1 // उत्थानासनदानयो ोग्याहारशंसनायाम्। नीचैःशय्यादौ निर्देशवर्त्तित्वे पूज्यते श्रुतम् // 2 // उत्थानं वन्दनं चैव ग्रहणं दण्डकस्य च। अगुरोरपि च निर्देशे तदा प्रवर्त्तते तस्य तृतीयस्य // 1 // 160-161 सुमनस्कादिपुरुषभेदाः 127, एतल्लोकगर्हितप्रशस्तत्वे