________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ / / 233 // भवति, जामीतेगे णोसुमणेणोदुम्मणे भवति 3, एवं जाइस्सामीतेगे सुमणे भवति 3-4, ततो पुरिसजाया पं० तं०- अगंताणामेगे सुमणे भवति 3-5, ततो पुरिसजाता पं० तं०- ण जामि एगे सुमणे भवति 3-6, ततो पुरिसजाता पं० तं-ण जाइस्सामि एगे सुमणे भवति 3-7, एवं आगंताणामेगेसुमणेभवति 3-8, एमितेगेसु०३-९, एस्सामीति एगेसुमणे भवति 3-10, एवं एएणं अभिलावेणंगंता य अगंता(य) 1 आगंता खलु तधा अणागंता 2 / चिट्ठित्तमचिट्ठित्ता 3, णिसितित्ताचेव नो चेव ४॥१॥हंता य अहंता य५ छिंदित्ता खलु तहा अछिंदित्ता 6 / बूतित्ता अबूतित्ता 7 भासित्ता चेव णो चेव ८॥२॥दच्चा य अदच्चा य 9 भुंजित्ता खलु तथा अभुंजित्ता 10 / लंभित्ता अलंभित्ता 11 पिइत्ता चेव नो चेव 12 // 3 // सुतित्ता असुतित्ता 13 जुज्झित्ता खलु तहा अजुज्झित्ता 14 // जतित्ता अजयित्ता य 15 पराजिणित्ता य (चेव) नो चेव 16 // 4 // सदा 17 रूवा 18 गंधा 19 रसा य 20 फासा 21 (2146=126+1=127) तहेवठाणाय। निस्सीलस्स गरहिता पसत्था पुण सीलवंतस्स ॥५॥एवमिक्केके तिन्नि उ तिन्नि उ आलावगा भाणियव्वा, सई सुणेत्ताणामेगे सुमणे भवति 3 एवं सुणेमीति 3 सुणिस्सामीति 3, एवं असुणेत्ताणामेगे सुमणे भवति 3 नसुणेमीति तृतीयमध्ययनं त्रिस्थानम्, द्वितीयोद्देशकः सूत्रम् 160-161 सुमनस्कादिपुरुषभेदाः 127, एतल्लोकगर्हितप्रशस्तत्वे ___ तओठाणा णिस्सीलस्स निव्वयस्स णिग्गुणस्स णिम्मेरस्स णिप्पच्चक्खाणपोसहोववासस्स गरहिता भवंति तं०- अस्सिं लोगे गरहिते भवइ उववाते गरहिए भवइ आयाती गरहिता भवति, ततो ठाणा सुसीलस्स सुव्वयस्स सगुणस्स सुमेरस्स सपञ्चक्खाणपोसहोववासस्स पसत्था भवंति, तं०-अस्सिंलोगे पसत्थे भवति उववाए पसत्थे भवति आजाती पसत्था भवति ॥सूत्रम् 161 // तओ पुरिसे त्यादि, पुरुषजातानि-पुरुषप्रकाराः सुष्ठु मनो यस्यासौ सुमना- हर्षवान् रक्त इत्यर्थ, एवं दुर्मना- दैन्यादिमान् द्विष्ट इत्यर्थः, नोसुमनानोदुर्मना-मध्यस्थः, सामायिकवानित्यर्थः / सामान्यतः पुरुषप्रकारा उक्ताः, एतानेव विशेषतो गत्या // 233 //