SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 234 // 127, दिक्रियापेक्षया तओ इत्यादिभिः सूत्रैराह- तत्र गत्वा यात्वा क्वचिद्विहारक्षेत्रादौ नामेति सम्भावनायामेकः कश्चित् सुमना तृतीयमध्ययन भवति- हृष्यति, तथैवान्यो दुर्मना:- शोचति, अन्यः सम एवेति, अतीतकालसूत्रमिव वर्तमानभविष्यत्कालसूत्रे, नवरं त्रिस्थानम्, द्वितीयोद्देशकः जामीतेगे इत्यादिषु इतिशब्दो हेत्वर्थः / एवमगंते त्यादिप्रतिषेधसूत्राणि आगमनसूत्राणि च सुगमानि, एवं एतेनानन्तरोक्तेना सूत्रम् भिलापेन शेषसूत्राण्यपि वक्तव्यानि। अथोक्तान्यनुक्तानि च सूत्राणि संगृह्णन् गाथापञ्चकमाह- गंते त्यादि, गंता अगंता 160-161 सुमनस्कादिआगन्तेत्युक्तम्, अणागंतत्ति- अणागंता नामेगे सुमणे भवइ, अणागंता नामेगे दुम्मणे भवइ, अणागंता नामेगेनोसुमणेनो पुरुषभेदाः दुम्मणे भवइ, एवं न आगच्छामीति 3, एवं न आगमिस्सामीति 3, चिट्ठित्त त्ति स्थित्वा उर्द्धस्थानेन सुमना दुर्मना अनुभयंच एतल्लोकभवति, एवं- 'चिट्ठामीति, चिट्ठिस्सामीति अचिट्ठित्ता'इहापि कालतः सूत्रत्रयम्, एवं सर्वत्र नवरं निषद्य उपविश्य 3, नो / गर्हितचेवत्ति- अनिषद्य-अनुपविश्य 3, हत्वा-विनाश्य किञ्चित् 3, अहत्वा-अविनाश्य 3, छित्त्वा-द्विधा कृत्वा 3, अच्छित्त्वाप्रतीतं 3, बुइत्त त्ति उक्त्वा- भणित्वा पदवाक्यादिकं 3, अबुइत्त त्ति अनुक्त्वा 3, भासित्ते त्ति भाषित्वा संभाष्य कञ्चन। सम्भाषणीयं 3, नो चेव त्ति अभासित्ता असंभाष्य कञ्चन 3, दच्च त्ति दत्त्वा 3, अदत्त्वा 3, भुक्त्वा 3, अभुक्त्वा 3, लब्ध्वा 3, अलब्ध्वा 3, पीत्वा 3, 'नो चेव'त्ति अपीत्वा 3, सुप्त्वा 3, असुप्त्वा 3, युद्धा 3, अयुद्धा 3, जइत्त त्ति जित्वा परं 3 अजित्वा परमेव 3, पराजिणित्ता भृशं जित्वा 3 परिभङ्गंवा प्राप्य सुमना भवति, वर्द्धनकभाविमहावित्तव्ययविनिर्मुक्तत्वात्, पराजितात् प्रतिवादिनः सम्भावितानर्थविनिर्मुक्तत्वाद्वा, नो चेव त्ति अपराजित्य 3 / सद्देत्यादि गाथा सूत्रत एवं बोद्धव्या, प्रपञ्चितत्वात् तत्रैवास्या इति / एवमिक्के इत्यादि, एव मिति गत्वादिसूत्रोक्तक्रमेण एकैकस्मिन् शब्दादौ विषये विधिप्रतिषेधाभ्यां प्रत्येकं त्रयस्त्रय आलापका:- सूत्राणि कालविशेषाश्रयाः सुमना दुर्माना नोसुमनानोदुर्मना इत्येतत्पदत्रयवन्तो भणितव्याः, प्रशस्तत्वे // 234 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy