________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 361 // काष्ठ-पक्ष्म चत्तारि भयगा पं० तं० दिवसभयते जत्ताभयते उच्चत्तभयते कब्बालभयते॥ सूत्रम् 271 // चतुर्थमध्ययनं चत्तारि पुरिसजाता पं० तं०-संपागडपडिसेवी णामेगे णो पच्छन्नपडिसेवी पच्छन्नपडिसेवी णामेगे णो संपागडपडिसेवी एगे चतुःस्थानम्, प्रथमोद्देशक: संपागडपडिसेवीविपच्छन्नपडिसेवीवि एगेनो संपागडपडिसेवीणोपच्छन्नपडिसेवी॥सूत्रम् 272 // सूत्रम् 269-272 चउही त्यादि, हसनं हासो- हासमोहोदयजनितो विकारस्तस्योत्पत्तिरुत्पादो हासोत्पत्तिः पासित्त त्ति दृष्टा विदूषकादिचेष्टां दृष्टि-भाषाचक्षुषा, तथा भाषित्वा वाचा किञ्चिच्चसूरिवचनंतथा श्रुत्वा श्रोत्रेण परोक्तं तथाविधवाक्यं तथा तथाविधमेव चेष्टावाक्यादिकं / श्रवण स्मृतयः स्मृत्वा हसतीति शेष, एवं दर्शनादीनि हासकरणानि भवन्तीति / असिद्धानामेव धर्मान्तरनिरूपणाय दृष्टान्तदान्तिकार्थव- हास्यत्सूत्रद्वयम्, चउव्विहे इत्यादि, काष्ठस्य च काष्ठस्य चेति काष्ठयोरन्तरं-विशेषो रूपनिर्माणादिभिरिति काष्ठान्तरमेवं पक्ष्म कारणानि, कर्पासरूतादि पक्ष्मणोरन्तरं विशिष्टसौकुमार्यादिभिर्लोहान्तरमत्यन्तच्छेदकत्वादिभिः प्रस्तरान्तरं- पाषाणान्तरं चिन्तितार्थ- लोह-प्रस्तराप्रापणादिभिरिति, एवमेव काष्ठाद्यन्तरवत्, स्त्रिया वा स्त्र्यन्तरापेक्षया पुरुषस्य वा पुरुषान्तरापेक्षया, वाशब्दौ स्त्रीपुंसयो- राणि, दिवसचातुर्विध्यं प्रति निर्विशेषताख्यापनार्थी, काष्ठान्तरेण समानं-तुल्यमन्तरं-विशेषो विशिष्टपदवीयोग्यत्वादिना पक्ष्मान्तरसमानं यात्रोच्चत्ताक ब्बाडभृतकाः, वचनसुकुमारतयैव लोहान्तरसमानं स्नेहच्छेदेन परीषहादौ निर्भङ्गत्वादिभिश्च प्रस्तरान्तरसमानं चिन्तातिक्रान्तमनोरथपूरकत्वेन प्रकटप्रच्छन्नविशिष्टगुणवद्वन्द्यपदवीयोग्यत्वादिना चेति / अनन्तरमन्तरमुक्तमिति पुरुषविशेषान्तरनिरूपणाय भृतकसूत्रम्, तत्र भ्रियते-3 प्रतिसेवि चतुर्भङ्गी पोष्यतेस्मेति भृतः स एवानुकम्पितो भृतकः कर्माकर इत्यर्थः,प्रतिदिवसं नियतमूल्येन कर्मकरणार्थ यो गृह्यते स दिवसभृतकः॥३१ 1, यात्रा- देशान्तरगमनं तस्यां सहाय इति भ्रियते यः स यात्राभृतकः 2, मूल्यकालनियमं कृत्वा यो नियतं यथावसरं कर्म कार्यते स उच्चताभृतकः 3, कब्बाडभृतकः- क्षितिखानक ओडादिर्यस्य स्वं कार्प्यते द्विहस्ता त्रिहस्ता वा त्वया भूमिः न्तरवदन्त