SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाई श्रीअभय वृत्तियुतम् भाग-१ / / 360 // 267-268 सुगति प्रथमसमय णं अरहा जिणे केवली चत्तारि कम्मंसे वेदेति, तं०- वेदणिज्जं आउयंणामं गोतं 2, पढमसमयसिद्धस्सणं चत्तारि कम्मंसा जुगवं चतुर्थमध्ययन चतु:स्थानम्, खिज्जंति तं०- वेयणिज्जं आउयंणामं गोतं 3 // सूत्रम् 268 // प्रथमोद्देशकः चत्तारी त्यादि गतार्थम्, नवरं मनुष्यदुर्गतिर्निन्दितमनुष्यापेक्षया देवदुर्गतिः किल्बिषिकाद्यपेक्षयेति, सुकुलपच्चायाइ त्ति सूत्रम् देवलोकादौ गत्वा सुकुले- इक्ष्वाकादौ प्रत्यायाति:- प्रत्यागमनं प्रत्याजाति- प्रतिजन्मेति, इयञ्च तीर्थकरादीनामेवेति दुर्गतिमनुष्यसुगते गभूमिजादिमनुजत्वरूपाया भिद्यते, दुर्गतिरेषामस्तीत्यचि प्रत्यये दुर्गता दुःस्था वा दुर्गता एवं सुगताः / अनन्तरं दुर्गतसिद्धसुगता उक्तास्ते चाष्टकर्मक्षयाद् भवन्त्यतः क्षयपरिणामस्य क्रममाह- पढमे त्यादि सूत्रत्रयं व्यक्तम्, परं प्रथमः समयो सुगताः, यस्य स तथा स चासौ जिनश्च-सयोगिकेवली प्रथमसमयजिनस्तस्य कर्मण:- सामान्यस्यांशा- ज्ञानावरणीयादयो भेदा जिनक्षेयइति, उत्पन्ने-आवरणक्षयाजाते ज्ञानदर्शने-विशेषसामान्यबोधरूपे धारयतीत्युत्पन्नज्ञानदर्शनधरोऽनेनानादिसिद्धकेवलज्ञान केवलिवेद्यवतः सदाशिवस्यासद्भावंदर्शयति, न विद्यते रह- एकान्तोगोप्यमस्य सकलसन्निहितव्यवहितस्थूलसूक्ष्मपदार्थसार्थसाक्षात्का कर्माशाः रित्वादित्यरहा देवादिपूजाऽर्हत्वेनाइन्वा रागादिजेतृत्वाजिनः केवलानि- परिपूर्णानि ज्ञानादीनि यस्य सन्ति स केवलीति, प्रथमसमय सिद्धक्षेयसिद्धत्वस्य कर्मक्षपणस्य च एकसमये सम्भवात् प्रथमसमयसिद्धस्येत्यादि व्यपदिश्यते / असिद्धानां तु हास्यादयो विकारा भवन्तीति हास्यं तावच्चतुःस्थानकावतारित्वादाह सूत्रम् ___ चउहि ठाणेहिं हासुप्पत्ती सिता तं०- पासित्ता भासेत्ता सुणेत्ता संभरेत्ता॥ सूत्रम् 269 // 8 // 360 // चउविहे अंतरेपं० तं०- कटुंतरे पम्हंतरे लोहंतरे पत्थरंतरे, एवामेव इथिए वा पुरिसस्स वा चउविहे अंतरे पं० २०-कटुंतरसमाणे पम्हंतरसमाणे लोहंतरसमाणे पत्थरंतरसमाणे॥सूत्रम् 270 // कर्माशा: कौशाश्च 269-272
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy