SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 168 // मरणानि दो मरणाईसमणेणं भगवता महावीरेणं समणाणं णिग्गंथाणंणो णिचंवन्नियाईणो णिचं कित्तियाइंणो णिच्चं पूइयाइंणो णिच्चं द्वितीयमध्ययन पसत्थाई णो णिच्चं अन्भणुन्नायाई भवंति, तंजहा- वलायमरणे चेव वसट्टमरणे चेव १एवं णियाणमरणे चेव तब्भवमरणे चेव 2 द्विस्थानम्, चतुर्थोद्देशकः गिरिपडणे चेव तरुपडणे चेव 3 जलप्पवेसे चेव जलणप्पवेसे चेव 4 विसभक्खणे चेव सत्थोवाडणे चेव 5 दो मरणाईजावणो सूत्रम् 102 णिचं अब्भणुन्नायाई भवंति, कारणेण पुण अप्पडिकुट्ठाई तं०-वेहाणसेचेव गिद्धपढेचेव६दो मरणाईसमणेणं भगवया महावीरेणं अनुज्ञाताननुसमणाणं निग्गंथाणं णिच्चंवन्नियाईजाव अब्भणुन्नाताई भवंति तं०- पाओवगमणे चेव भत्तपच्चक्खाणेचेव 7 पाओवगमणे दुविहे ज्ञातानि पं० तं०-णीहारिमे चेव अनीहारिमे चेव णियमं अपडिक्कमे 8 भत्तपच्चक्खाणे दुविहे पं० त०- णीहारिमे चेव अणीहारिमे चेव, (9 आ०), णियमं सपडिक्कमे ९॥सूत्रम् 102 // (संलेखनादि विधिः) दो मरणाइ मित्यादि, कण्ठ्या चेयम्, नवरं द्वे मरणे श्रमणेन भगवता महावीरेण श्राम्यन्ति-तपस्यन्तीति श्रमणास्तेषाम्, ते च शाक्यादयोऽपि स्युः, यथोक्तं-णिग्गंथ 1 सक्क 2 तावस 3 गेरुय 4 आजीव 5 पंचहा समणा (पिण्डनि० 445) इति तद्व्यवच्छेदार्थमाह-निर्गता ग्रन्थाद्-बाह्याभ्यन्तरादिति निर्ग्रन्थाः- साधवस्तेषां नो नित्यं सदा वर्णिते तांस्तयोः प्रवर्त्तयितु-8 मुपादेयफलतया नाभिहिते कीर्त्तिते-नामतः संशब्दिते उपादेयधिया बुइयाई ति व्यक्तवाचा उक्ते उपादेयस्वरूपतः पाठान्तरेण पूजिते वा तत्कारिपूजनतः प्रशस्ते प्रशंसिते श्लाघिते, 'शंसुस्तुता विति वचनात्, अभ्यनुज्ञाते अनुमते यथा कुरुतेति, वलायमरणं तिवलतां-संयमान्निवर्तमानानां परीषहादिबाधितत्वान् मरणं वलन्मरणम्, वसट्टमरणं ति इन्द्रियाणां वशं-अधीनतामृतानां // 168 // गतानां स्निग्धदीपकलिकावलोकनाकुलितपतङ्गादीनामिव मरणं वशार्त्तमरणमिति, आह च- संजमजोगविसन्ना मरंति जे तंज O निर्ग्रन्थाः शाक्यास्तापसा गैरिका आजीवकाः पञ्चधा श्रमणाः॥® संयमयोगविषण्णा म्रियन्ते ये 5
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy