SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 167 // मिच्छादिहिस्स अन्नाणं // 1 // (विशेषाव० ११५)इति 8, उवओगि त्ति, सागारोवउत्ते चेव अणगारोवउत्ते चेव त्ति सहाकारेण- द्वितीयमध्ययन विशेषांशग्रहणशक्तिलक्षणेन वर्त्तते य उपयोगः स साकारो, ज्ञानोपयोग इत्यर्थः, तेनोपयुक्ताः साकारोपयुक्ता अनाकारस्तु द्विस्थानम्, चतुर्थोद्देशकः तद्विलक्षणो दर्शनोपयोग इत्यर्थः, अभिधीयते च- जं सामन्नग्गहणं भावाणं नेय कुटु आगारं। अविसेसिऊण अत्थे दंसणमिति सूत्रम् वुचए समए॥१॥त्ति, तेनोपयुक्ता अनाकारोपयुक्ता इति 9, आहारे त्ति, आहारका ओजोलोमकवलभेदभिन्नाहारविशेष-8 100-101 आत्मपरग्राहिणः, आह च-ओयाहारा जीवा सव्वे अपज्जत्तगा मुणेयव्वा। पज्जत्तगा य लोमे पक्खेवे होंति भइयव्वा॥१॥ एगिदिय देवाणं / / प्रतिष्ठिताः रइयाणं च नत्थि पक्खेवो / सेसाणं जीवाणं संसारत्थाण पक्खेवो // 2 // (बृहत्सं० 198-199) इति, अनाहारकास्तु क्रोधादयः, विग्गहगइमावण्णा 1 केवलिणो समोहया 2 अजोगी य 3 / सिद्धा य 4 अणाहारा सेसा आहारगा जीवा॥३॥ (जीवसमास 82) संसारसमा पन्न-जीवाः, इति, 10 / भास त्ति भाषका- भाषापर्याप्तिपर्याप्ताः अभाषका:- तदपर्याप्तका अयोगिसिद्धाश्च 11, चरम त्ति चरमा येषांक सर्वजीवानां चरमो भवो भविष्यति, अचरमास्तु येषां भव्यत्वे सत्यपिचरमो भवो न भविष्यति, न निर्वास्यन्तीत्यर्थः 12, ससरीरित्ति सह सिद्धेन्द्रिय कायादिभिर्दैयथासम्भवं पञ्चविधशरीरेण ये ते इन्समासान्तविधेः सशरीरिण:- संसारिणोऽशरीरिणस्तु शरीरमेषामस्तीति शरीरिणस्त- विध्यम्, निषेधादशरीरिणः-सिद्धाः१३॥ एते च संसारिणः सिद्धाश्च मरणामरणधर्मकाः, अप्रशस्तप्रशस्तमरणतश्चैते भवन्तीत्यप्रशस्त- (मिथ्या दृष्टेरज्ञानम्) प्रशस्तमरणनिरूपणाय नवसूत्रीमाह ®यत्सामान्यग्रहणं पदार्थानां नैवाकारं कृत्वाऽविशिष्यार्थान् दर्शनमित्युच्यते समये॥१॥0ओजआहाराः सर्वे अपर्याप्तका जीवा ज्ञातव्याः पर्याप्तकाश्च लोम्नि // 167 // 8 प्रक्षेपे भवन्ति भक्तव्याः / / 1 / / एकेन्द्रियाणां देवानां नैरयिकाणां च नास्ति प्रक्षेपः शेषाणां संसारस्थानां जीवानां प्रक्षेपः // 1 // विग्रहगतिमापन्नाः केवलिनः समवहता अयोगिनः सिद्धाश्चानाहाराः शेषा आहारका जीवाः // 1 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy