SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 169 // विधिः) वलयमरणं तु / इंदियविसयवसगया मरंति जे तं वसट्ट तु॥१॥ (उत्तरा०नि० २१६)इति, एवं णियाणे त्यादि, एव मिति दो मरणाई द्वितीयमध्ययन समणेणमित्याद्यभिलापस्योत्तरसूत्रेष्वपि सूचनार्थः, ऋद्धिभोगादिप्रार्थना निदानं तत्पूर्वकं मरणं निदानमरणम्, यस्मिन् भवे द्विस्थानम्, वर्त्तते जन्तुस्तद्भवयोग्यमेवायुर्बद्धा पुनर्मियमाणस्य मरणं तद्भवमरणम्, एतच्च सङ्ख्यातायुष्कनरतिरश्चामेव, तेषामेव हिमा चतुर्थोद्देशकः तद्भवायुर्बन्धो भवतीति, उक्तं च-मोत्तुं अकम्मभूमगनरतिरिए सुरगणे य रइए। सेसाणं जीवाणं तब्भवमरणं तु केसिंचि // 1 // अनुज्ञाताननु(उत्तरा०नि० 220) इति, सत्थोवाडणे त्ति शस्त्रेण-क्षुरिकादिना अवपाटनं-विदारणं स्वशरीरस्य यस्मिंस्तच्छस्त्रावपाटनम्, ज्ञातानि मरणानि कारणे पुणे त्यादि, शीलभङ्गरक्षणादौ पाठान्तरे तु कारणेन अप्रतिकुष्टे अनिवारिते भगवता, वृक्षशाखादावुद्बद्धत्वाविहायसि- (9 आ०), नभसि भवं वैहायसं प्राकृतत्वेन तु वेहाणसमित्युक्तमिति, गृधैः स्पृष्टं-स्पर्शनं यस्मिंस्तद् गृध्रस्पृष्टम्, यदिवा गृध्राणां भक्ष्यं (संलेखनादिपृष्ठमुपलक्षणत्वादुदरादिच तद्भक्ष्यकरिकरभादिशरीरानुप्रवेशेन महासत्त्वस्य मुमूर्षोर्यस्मिंस्तद्गृध्रपृष्ठमिति, गाथाऽत्र-गद्धादिभक्खणं गद्धपट्ठमुब्बंधणादि वेहासं। एते दोन्निऽवि मरणा कारणजाए अणुन्नाया॥१॥(उत्तरा०नि० 223) इति / अप्रशस्तमरणानन्तरं तत्प्रशस्तं भव्यानां भवतीति तदाह- दो मरणाइ मित्यादि, पादपो- वृक्षः, तस्येव छिन्नपतितस्योपगमनं- अत्यन्तनिश्चेष्टतयाऽवस्थानं यस्मिंस्तत्पादपोपगमनम्, भक्तं- भोजनं तस्यैव न चेष्टाया अपि पादपोपगमन इव प्रत्याख्यानं- वर्जनं यस्मिंस्तद्भक्तप्रत्याख्यानमिति, णीहारिमं ति यद्वसतेरेकदेशे विधीयते तत्ततः शरीरस्य निर्हरणात्- निस्सारणान्निर्हारिमम्, यत्पुनर्गिरिकन्दरादौ तदनिर्हरणादनियरिमम् / णियमंति विभक्तिपरिणामान्नियमादप्रतिकर्म-शरीरप्रतिक्रियावर्जं पादपोप // 169 // 1- तद्वलन्मरणं तु / इन्द्रियविषयवशगता म्रियन्ते ये तद्वशार्त्तमरणम्॥ अकर्मभूमिकनरतिरश्वो मुक्त्वा सुरगणान्नैरयिकांश्च शेषाणां जीवानां केषांचिदेव तद्भवमरणम् // 1 // ॐ गृध्रादिभक्षणं गृध्रपृष्ठमुन्धनादि वैहायसम् / एते द्वे मरणे कारणजाते अनुज्ञाते अपि // 1 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy