SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ // 170 // ज्ञातानि श्रीस्थानाङ्गगमनामात, गमनमिति, भवन्ति चात्र गाथा:-सीहाइसु अभिभूओ पायवगमणं करेइ थिरचित्तो। आउंमि पहुप्पंते वियाणिउं नवरि गीयत्थो॥ द्वितीयमध्ययनं श्रीअभय० 1 // (पञ्चवस्तु 1620) इति, इदमस्य व्याघातवदुच्यते, निर्व्याघातं तु यत्सूत्रार्थनिष्ठित उत्सर्गतो द्वादश समाः कृतपरिकर्मा द्विस्थानम्, वृत्तियुतम् चतुर्थोद्देशकः भाग-१ सन् काल एव करोतीति, तद्विधिश्चायं- चत्तारि विचित्ताई विगतीनिहियाइं चत्तारि / संवच्छरे य दोन्नि उ एगंतरियं च आयामं॥ सत्रम सूत्रम् 102 २॥णाइविगिट्ठो य तवो छम्मासे परिमियं च आयामं। अन्नेऽवि य छम्मासे होइ विगिट्ठ तवोकम्मं // 3 // वासं कोडीसहियं आयाम अनुज्ञाताननुकाउ आणुपुव्वीए। (आचा०नि० 271-272-273/1) संघयणादणुरूवं एत्तो अद्धाइ नियमेणं // 4 // यतः- देहम्मि असंलिहिए। मरणानि सहसा धाऊहिं खिज्जमाणेहिं। जायइ अट्टज्झाणं सरीरिणो चरमकालम्मि॥ 5 // (पञ्चवस्तु १५७४-७७)किश्चभावमवि संलिहेइ (9 आ०), (संलेखनादिजिणप्पणीएण झाणजोगेणं / भूयत्थभावणाहि य परिवड्डइ बोहिमूलाई॥६॥ भावेइ भावियप्पा विसेसओ नवरि तंमि कालम्मि। पयईए विधिः) निग्गुणत्तं संसारमहासमुद्दस्स // 7 // जम्मजरामरणजलो अणाइमं वसणसावयाइण्णो। जीवाण दुक्खहेऊ कट्ठ रोद्दो भवसमुद्दो॥ 8 // धन्नोऽहं जेण मए अणोरपारम्मि नवरमेयंमि / भवसयसहस्सदुलह लद्धं सद्धम्मजाणंति // 9 // एयस्स पभावेणं पालिज्जंतस्स सइ पयत्तेणं। B सिंहादिनाभिभूतः पादपोपगमनं करोति स्थिरचित्तः। आयुषि प्रभवति विज्ञाय परं गीतार्थः // 1 // 0 बहुप्पंते प्र.। 0 चत्वारि विचित्राणि विकृतिरहितानि चत्वारि / संवत्सरे च द्वे एकान्तरितं आचामाम्लमेव // 2 // नातिविकृष्टं च तपः षण्मासी परिमितं चाचाम्लम् / अन्यानपि षण्मासान् भवति विकृष्टं तपःकर्म // 3 // वर्ष कोटिसहितमाचामाम्लं कृत्वानुपूर्व्या। संहननाद्यनुरूपमेतत्कालादि नियमेन / / 4 // देहेऽसंलिखिते सहसा धातुभिः क्षीयमाणैः। जायते आर्तध्यानं शरीरिणश्वरमकाले॥8 5 // भावमपि संलेखयति जिनप्रणीतेन ध्यानयोगेन / भूतार्थभावनाभिश्च परिवर्द्धते बोधिमूलानि // 6 // भावयति भावितात्मा विशेषतः परं तस्मिन् काले। प्रकृत्या 8 निर्गुणत्वं संसारमहासमुद्रस्य // 7 // जन्मजरामरणजलोऽनादिमान् व्यसनश्वापदाकीर्णः। जीवानां दुःखहेतुः कष्टो रुद्रो भवसमुद्रः / / 8 // धन्योऽहं येन मयाऽनर्वाक्पारे परमेतस्मिन् / भवशतसहस्रदुर्लभं लब्धं सद्धर्मयानमिति // 9 // एतस्य प्रभावेन पाल्यमानस्य सकृत्प्रयत्नेन / -* भवसमुद्दम्मि प्र.। // 170
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy