________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ द्वितीयमध्ययनं द्विस्थानम्, चतुर्थोद्देशक: सूत्रम् 102 अनुज्ञाताननुजातानि मरणानि (9 आ०), (संलेखनादिविधिः) जम्मतरेऽवि जीवा पावंति न दुक्खदोगच्चं // 10 // चिंतामणी अउव्वो एयमपुव्वो य कप्परुक्खोत्ति / एवं परमो मंतो एयं परमामयं एत्थं // 11 // एत्थं वेयावडियं गुरुमाईणं महाणुभावाणं / जेसि पभावेणेयं पत्तं तह पालियं चेव॥१२॥ तेसिं नमो तेसिं नमो भावेण पुणोवि तेसिं चेव णमो। अणुवकयपरहियरया जे एयं देंति जीवाणं // 13 // (पञ्चवस्तु 1593-1600) इत्यादि, संलिहिऊणऽप्पाणं एवं पञ्चप्पिणेत्तु फलगाई। गुरुमाइए य सम्म खमाविउं भावसुद्धीए१४॥ उववूहिऊण सेसे पडिबद्धे तम्मि तह विसेसेणं / धम्मे उज्जमियव्वं संजोगा इह विओगंता // 15 // अह वंदिऊण देवे जहाविहिं सेसए य गुरुमाई। पच्चक्खाइत्तु तओ तयंतिए सव्वमाहारं // 16 // समभावमि ठियप्पा सम्मं सिद्धतभणितमग्गेणं। गिरिकंदरंमि गंतुं पायवगमणं अह करेइ॥१७॥(आचा०नि० 273/2) सव्वत्थापडिबद्धो दंडाययमाइ ठाणमिह ठाउं। जावज्जीवं चिट्ठइ णिच्चेट्ठो पायवसमाणो // 18 // पढमिल्लयसंघयणे महाणुभावा करेंति एवमिणं / पायं सुहभावच्चिय णिच्चलपयकारणं परमं ॥१९॥(पञ्चवस्तु १६१३-१८)भत्तपरिन्नाणसणं तिचउव्विहाहारचायणिप्फन्नं / सप्पडिकम्मं नियमा जहासमाही विणिदिलु // 20 // ति, इङ्गितमरणं त्विह नोक्तम्, द्विस्थानकानुरोधात्, तल्लक्षणं चेदं- इंगियदेसंमि सयं - जन्मान्तरेऽपि जीवाः प्राप्नुवन्ति न दुःखदौर्गत्यम्॥ 10 // चिन्तामणिरपूर्व एषोऽपूर्वश्च कल्पवृक्ष इति। एष परमो मन्त्र एतत्परममृतमत्र // 11 // एस अपुल्वो प्र. गाथावृत्तौ। इच्छं गाथावृत्तौ। अत्र वैयावृत्त्यं गुर्वादीनां महानुभावानाम् / येषां प्रभावेनैतत्प्राप्तं तथा पालितं चैव / / 12 / / तेभ्यो नमस्तेभ्यो नमो भावेन पुनरपि तेभ्यश्चैव। नमोऽनुपकृतपरहितरता ये एनं ददति जीवानाम्॥१३॥ संलेखयित्वात्मानमेवं प्रत्यर्प्य फलकादि। गुरुमादिकांश्च सम्यक् क्षामयित्वा भावशुद्ध्या / / 14 / / उपबृंहयित्वा शेषान् प्रतिबन्धास्तस्मिन् तथा विशेषेण / धर्मे उद्यतितव्यं संयोगा इह वियोगान्ता इति // 15 // अथ वन्दित्वा देवान् यथाविधि शेषांश्च गुदींश्च / प्रत्याख्याय ततस्तदन्तिके सर्वमाहारम् / / 16 / / समभावे स्थितात्मा सम्यक्सिद्धान्तभणितमार्गेण / गिरिकन्दरायांगत्वा पादपोपगमनमथ करोति / / 17 // सर्वत्रा-प्रतिबद्धो दण्डायतमादि स्थानमिह स्थित्वा। यावजीवं तिष्ठति निश्चेष्टः पादपसमानः // 18 // प्रथमसंहनना महानुभावाः कुर्वन्त्येतदिदं प्रायेण शुभभावा एव निश्चलपदकारणं परमम् // 19 / / भक्तपरिज्ञानशनं त्रिचतुर्विधाहारत्यागनिष्पन्नम् / सप्रतिकर्म नियमात् यथासमाधि विनिर्दिष्टम् / / 20 // 7 इङ्गितदेशे स्वयं - // 171 //