SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 172 // चउब्बिहाहारचायनिप्फन्नं / उव्वत्तणाइजुत्तं नऽण्णेण उइंगिणीमरणं॥१॥इति / इदंच मरणादिस्वरूपं भगवता लोके प्ररूपितमिति लोकस्वरूपप्ररूपणाय प्रश्नं कारयन्नाह के अयं लोगे?, जीवच्चेव अजीवच्चेव, के अणंता लोए?, जीवच्चेव अजीवच्चेव, के सासया लोगे?, जीवच्चेव अजीवच्चेव ॥सूत्रम् 103 // दुविहा बोधी पं० तं०- णाणबोधी चेव दंसणबोधी चेव, दुविहा बुद्धा पं० तं०- णाणबुद्धाचेवदंसणबुद्धाचेव, एवं मोहे, मूढा // सूत्रम् 104 // के अयमित्यादि। क इति प्रश्नार्थः, अय मिति देशतः प्रत्यक्ष आसन्नश्च यत्र भगवता मरणादि प्रशस्ताप्रशस्तसमस्तवस्तुस्तोमतत्त्वमभ्यधायि, लोक्यत इति लोक इति प्रश्नः, अस्य निर्वचनं- जीवाश्चाजीवाश्चेति, पञ्चास्तिकायमयत्वाल्लोकस्य, तेषांचजीवाजीवरूपत्वादिति, उक्तंच-पंचत्थिकायमइयं लोगमणाइणिहणं जिणक्खायं (ध्यानशतक ५३)ति।लोकस्वरूपभूतानां चजीवाजीवानांस्वरूपंप्रश्नपूर्वकेण सूत्रद्वयेनाह-के अणंते त्यादि, के अनन्ता लोके? इति प्रश्नः, अत्रोत्तरं-जीवाश्चाजीवाश्चेति, एत एव च शाश्वता द्रव्यार्थतयेति॥ये चैतेऽनन्ताः शाश्वताश्च जीवास्ते बोधिमोहलक्षणधर्मयोगादुद्धा मूढाश्च भवन्तीतिदर्शनाय द्विस्थानकानुपातेन सूत्रचतुष्टयमाह-दुविहे त्यादि, बोधनंबोधि:-जिनधर्मलाभोज्ञानबोधिः- ज्ञानावरणक्षयोपशमसम्भूता ज्ञानप्राप्तिः, दर्शनबोधिः- दर्शनमोहनीयक्षयोपशमादिसम्पन्नः श्रद्धानलाभ इति, एतद्वन्तो द्विविधा बुद्धाः, एते च धर्मत एव भिन्ना न धर्मितया, ज्ञानदर्शनयोरन्योऽन्याविनाभूतत्वादिति, एवं मोहे मूढ त्ति, यथा बोधिर्बुद्धाश्च द्विधोक्तास्तथा मोहो मूढाश्च - चतुर्विधाहारत्यागनिष्पन्नं उद्वर्तनादियुक्तं नान्येन त्विङ्गितमरणम् // 1 // ॐ पञ्चास्तिकायमयो लोकोऽनादिनिधनो जिनाख्यातः // द्वितीयमध्ययन द्विस्थानम्, चतुर्थोद्देशकः सूत्रम् 103-104 लोकः, जीवाजीवयोरनन्तशाश्वतत्वे, बोधिबुद्धमोहमूढाः // 172 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy