________________ श्रीस्थानाङ्ग तृतीयमध्ययन श्रीअभय वृत्तियुतम् भाग-१ // 204 // अंतरदीविगाओ 3, तिविहा पुरिसा पं० त०-तिरिक्खजोणीपुरिसा मणुस्सपुरिसा देवपुरिसा 1, तिरिक्खजोणिपुरिसा तिविहा पं० तं०- जलचरा थलचराखेचरा 2, मणुस्सपुरिसा तिविहा पं०२०- कम्मभूमिगा अकम्मभूमिगा अंतरदीवगा 3/6, तिविहा नपुंसगा पं० त०- रतियनपुंसगा तिरिक्खजोणियनपुंसगामणुस्सनपुंसगा 1, तिरिक्खजोणियनपुंसगा तिविहा पं० तं०-जलयरा थलयरा खहयरा 2, मणुस्सनपुंसगा तिविधा पं० तं०-कम्मभूमिगा अकम्मभूमिगा अंतरदीवगा 3/9 / ॥सूत्रम् 130 // तिविहा तिरिक्खजोणिया पं० तं०- इत्थी पुरिसा नपुंसगा॥ सूत्रम् 131 // सुगमानि चैतानि, नवरमण्डाजाता अण्डजाः, पोतं- वस्त्रं तद्वजरायुर्जितत्वाजाताः, पोतादिव वा- बोहित्थाज्जाताः पोतजाः, सम्मूर्च्छिमा अगर्भजा इत्यर्थः, सम्मूर्छिमानां स्त्र्यादिभेदो नास्ति नपुंसकत्वात्तेषामिति स सूत्रे न दर्शित इति / पक्षिणोऽण्डजाः हंसादयः, पोतजा वल्गुलीप्रभृतयः, सम्मूर्छिमाः खञ्जनकादय, उद्भिज्जत्वेऽपि तेषां सम्मूर्छजत्वव्यपदेशो भवत्येव, उद्भिजादीनां सम्मूछेनजविशेषत्वादिति, एव मिति पक्षिवत्, एतेन प्रत्यक्षेणाभिलापेन तिविहा उरपरिसप्पे त्यादिसूत्रत्रयलक्षणेन, उरसा- वक्षसा परिसर्पन्तीति उरःपरिसर्पा:- सर्पादयस्तेऽपि भणितव्याः, तथा भुजाभ्यां- बाहुभ्यां परिसर्पन्ति येते तथा नकुलादयस्तेऽपि भणितव्याः, एवं चेव त्ति, एवमेव यथा पक्षिणस्तथैवेत्यर्थः, इहापि सूत्रत्रयमध्येतव्यमिति भावः। उक्तं तिर्यग्विशेषाणां त्रैविध्यमिदानीं स्त्रीपुरुषनपुंसकानां तदाह-तिविहे त्यादि नवसूत्री सुगमा, नवरं खहं ति प्राकृतत्वेन खं- आकाशमिति, कृष्यादिकर्मप्रधाना भूमिः कर्मभूमिर्भरतादिका पञ्चदशधा तत्र जाताः कर्मभूमिजाः, एवमकर्मभूमिजाः, नवरमकर्मभूमि गभूमिरित्यर्थो देवकुर्वादिका त्रिंशद्विधा, अन्तरे-मध्ये समुद्रस्य द्वीपा येते तथा तेषु जाता आन्तरद्वीपास्ता एवान्तरद्वीपिकाः॥विशेषत्रैविध्यमुक्त्वा सामान्यतस्तिरश्चां तदाह- तिविहे त्यादि, कण्ठयम्॥ त्रिस्थानम्, प्रथमोद्देशक: सूत्रम् 129-131 मत्स्यपक्ष्युरोभुजपरिसर्पाणां त्रैविध्यम् (12 आ०) तिर्यगादिस्त्री-पुरुषनपुंसक त्रैविध्यम्, तिर्यकत्रै विध्यम् // 204 //