________________ श्रीस्थानाङ्गं श्रीअभय वृत्तियुतम् भाग-१ सूत्रम् // 203 // त्रैविध्यम् चारित्रादिस्तदर्जनपराः पुरुषाधर्मापुरुषाः, उक्तंच-धम्मपुरिसो तयज्जणवावारपरो जहसुसाहू (विशेषाव० 2093) इति, भोगा:- तृतीयमध्ययन मनोज्ञाः शब्दादयस्तत्पराः पुरुषा भोगपुरुषाः, आह च-भोगपुरिसो समज्जियविसयसुहो चक्कवट्टिव्वइति, कर्माणि-महारम्भादि त्रिस्थानम्, प्रथमोद्देशक: सम्पाद्यानि नरकायुष्कादीनीति, उग्रा- भगवतो नाभेयस्य राज्यकाले ये आरक्षका आसन्, भोगास्तत्रैव गुरवः,राजन्यास्तत्रैवल वयस्याः , तदुक्तं- उग्गा भोगा रायन्न खत्तिया संगहो भवे चउहा। आरक्खि गुरु वयंसा सेसा जे खत्तिया ते उ॥१॥ (आव०नि० 129-131 मत्स्य२०२) इति, तद्वंशजा अपि तत्तव्यपदेशा इति, एषां च मध्यमत्वमनुत्कृष्टत्वाजघन्यत्वाभ्यामिति, दासा- दासीपुत्रादयो पक्ष्युरोभुजभृतकामूल्यतः कर्मकराः भाइल्लग त्ति भागो विद्यते येषां ते भागवन्तः शुद्धचातुर्थिकादय इति // उक्तं मनुष्यपुरुषाणां परिसर्पाणां त्रैविध्यमधुना सामान्यतस्तिरश्चां जलचरखचरस्थलचरविशेषाणाम्, तिविहा मच्छे त्यादि सूत्रैर्द्वादशभिस्तदाह (12 आ०) तिविहा मच्छा पं० तं०- अंडया पोअया संमुच्छिमा 1, अंडगा मच्छा तिविहा पं० तं०- इत्थी पुरिसाणपुंसगा 2, पोतया मच्छा तिर्यगादितिविहा पं० तं०- इत्थी पुरिसा णपुंसगा 3, तिविहा पक्खी पं० तं०- अंडया पोअया संमुच्छिमा 1, अंडया पक्खी तिविहा पं० स्त्री-पुरुष नपुंसकतं०- इत्थी पुरिसा णपुंसगा 2, पोतजा पक्खी तिविहा पं० तं०- इत्थी पुरिसा णपुंसगा 3/6, अभिलावेणं उरपरिसप्पावि 3/9 भाणियव्वा, भुजपरिसप्पावि 3/12 भाणियव्वा ९॥सूत्रम् 129 // तिर्यकौएवं चेव तिविहाओइत्थीओ पं० तं०-तिरिक्खजोणित्थीओमणुस्सित्थीओदेवित्थीओ 1, तिरिक्खजोणीओइत्थीओ तिवि__ हाओपं० तं०- जलचरीओथलचरीओ खहचरीओ२, मणुस्सित्थीओ तिविहाओ, पं० तं०-कम्मभूमिआओ अकम्मभूमियाओ 0 धर्मपुरुषस्तदर्जनव्यापारपरो यथा सुसाधुरिति // ॐ भोगपुरुषः समर्जितविषयसुखश्चक्रवर्तीव। 0 आरक्षिका (प्र०)10 उग्रा भोगा राजन्याः क्षत्रिया: संग्रहो भवेच्चतुर्धा | आरक्षकगुरुवयस्याः शेषा ये क्षत्रियास्ते तु // 1 // त्रैविध्यम्, विध्यम् // 203 //