________________ श्रीस्थानाङ्ग विस्तृतं परिच्छिद्यते मर्यादया वेत्यवधिः- अवधिज्ञानावरणक्षयोपशम एव, तदुपयोगहेतुत्वादिति, अवधानं वाऽवधिर्विषय- द्वितीयमध्ययनं श्रीअभय परिच्छेदनमिति, अवधिश्चासौज्ञानं चेत्यवधिज्ञानं- इन्द्रियमनोनिरपेक्षमात्मनोरूपिद्रव्यसाक्षात्करणमिति / तथा मणपज्जवनाणं द्विस्थानम्, वृत्तियुतम् प्रथमोद्देशकः भाग-१ ति मनसि मनसो वा पर्यवः- परिच्छेदः स एव ज्ञानमथवा मनसः पर्यवाः पर्यायाः पर्यया वा- विशेषाः अवस्था सूत्रम् // 84 // मनःपर्यवादयस्तेषां तेषु वा ज्ञानं मनःपर्यवज्ञानमेवमितरत्रापि, समयक्षेत्रगतसंज्ञिमन्यमानमनोद्रव्यसाक्षात्कारीति / केवलनाणं 65-66 आरम्भति केवलं-असहायं मत्यादिनिरपेक्षत्वादकलङ्कंवा आवरणमलाभावात् सकलं वा-तत्प्रथमतयैवाशेषतदावरणाभावतः परिग्रहात्यागसम्पूर्णोत्पत्तेरसाधारणं वा-अनन्यसदृशत्वादनन्तं वा-ज्ञेयानन्तत्वात् तच्च तज्ज्ञानंच केवलज्ञानमिति॥कथं पुनर्धर्मादीनि त्यागयो धर्माश्रवणविद्याचरणस्वरूपाणि प्राप्नोतीत्याह-'दो ठाणाइ' मित्याद्येकादशसूत्री श्रवणादि दोठाणाइंपरियादित्ता आया केवलिपन्नत्तं धम्मलभेज सवणयाए, तं०-आरंभेचेव परिग्गहेचेव, एवंजाव केवलनाणमुप्पाडेजा (12 आ०) ॥सूत्रम् 65 // |श्रुत्वा मत्वाच धर्मश्रवणादि दोहिं ठाणेहिं आया केवलिपन्नत्तं धम्मलभेजसवणयाएतं०- सोच्च चेव अभिसमेच्चच्चेवजाव केवलनाणंउप्पाडेजा।सूत्रम् 66 // सुगमा। धादिलाभ एव पुनः कारणान्तरद्वयमाह- दोही त्यादि सुगमं, केवलं श्रवणतया श्रवणभावेन, सोच्च चेव त्ति। ह्रस्वत्वादि प्राकृतत्वादेव, श्रुत्वा- आकर्ण्य तस्यैवोपादेयतामिति गम्यते, अभिसमेत्य समधिगम्य तामेवावबुध्येत्यर्थः, उक्तं च-सद्धर्मश्रवणादेवं, नरो विगतकल्मषः / ज्ञाततत्त्वो महासत्त्वः, परं संवेगमागतः॥१॥धर्मोपादेयतां ज्ञात्वा, सञ्जातेच्छोऽत्र भावतः। // 84 // दृढं स्वशक्तिमालोच्य, ग्रहणे संप्रवर्तते॥२॥(धर्मबिन्दौ 3/1-2) इति, ‘एवं बोहिंबुज्झेजेत्यादि यावत् केवलनाणं उप्पाडेज' त्ति / केवलज्ञानं च कालविशेषे भवतीति तमाह