SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 505 // चतुर्थमध्ययनं चतु:स्थानम्, चतुर्थीद्देशक: सूत्रम् 366-371 मित्रादि पुरुष द्वितीयोऽमित्ररूपो बाह्योपचाराभावात् तृतीयोऽमित्रः स्नेहवर्जितत्वादिति चतुर्थः प्रतीतः / तथा मुक्तस्त्यक्तसङ्गो द्रव्यतः पुनर्मुक्तो भावतोऽभिष्वङ्गाभावात् सुसाधुवद्, द्वितीयोऽमुक्तः साभिष्वङ्गत्वाद् रङ्कवत्, तृतीयोऽमुक्तो द्रव्यतो भावतस्तु मुक्तो राज्यावस्थोत्पन्नकेवलज्ञानभरतचक्रवर्त्तिवत्, चतुर्थो गृहस्थः, कालापेक्षया वेदं दृश्यमिति / मुक्तो निरभिष्वङ्गतया मुक्तरूपो वैराग्यपिशुनाकारतया यतिरिवेत्येको द्वितीयोऽमुक्तरूप उक्तविपरीतत्वाद् गृहस्थावस्थायां महावीर इव तृतीयोऽमुक्तः साभिष्वङ्गत्वाच्छठयतिवच्चतुर्थो गृहस्थ इति / जीवाधिकारिकं पञ्चेन्द्रियतिर्यग्मनुष्यसूत्रद्वयं सुगमम्, एवंद्वीन्द्रियसूत्रद्वयमपि, नवरं द्वीन्द्रियान् जीवानसमारभमाणस्य- अव्यापादयतो, जिह्वाया विकारो जिह्वामयं तस्मात् सौख्याद्- रसोपलम्भानन्दरूपादव्यपरोपयिता- अभ्रंशयिता, तथा जिह्वामयं- जिह्वेन्द्रियहानिरूपं यद् दुःखं तेनासंयोजयितेति / जीवाधिकारादेव सम्यग्दृष्टिजीवक्रियासूत्राणि सुगमानि चैतानि, नवरं सम्यग्दृष्टीनां चतस्रः क्रिया मिथ्यात्वक्रियाया अभावाद्, एवं विगलिंदियवजं ति, एकद्वित्रिचतुरिन्द्रियाणां पञ्चापि, तेषां मिथ्यादृष्टित्वाद्, द्वीन्द्रियादीनाञ्च सासादनसम्यक्त्वस्याल्पत्वेनाविवक्षितत्वादिति, एवं चेह विकलेन्द्रियवर्जनेन षोडश क्रियासूत्राणि वैमानिकान्तानि भवन्तीति / अनन्तरं क्रिया उक्तास्तद्वांश्च सद्भूतान् परगुणान् नाशयति प्रकाशयति चेत्येवमर्थं सूत्रद्वयम्, तच्च सुगमम्, नवरं सतो- विद्यमानान् गुणान् नाशयेदिव नाशयेद्- अपलपति न मन्यते, क्रोधेन- रोषेण तथा प्रतिनिवेशेन- एष पूज्यते अहं तु नेत्येवं परपूजाया असहनलक्षणेन कृतमुपकारं परसम्बन्धिनं न जानातीत्यकृतज्ञस्तद्भावस्तत्ता तया मिथ्यात्वाभिनिवेशेन- बोधविपर्यासेन, उक्तञ्च-रोसेण पडिनिवेसेण तहय अकयण्णुमिच्छभावेणं / संतगुणे नासित्ता भासइ अगुणे असंते वा // 1 // इति असतोऽविद्यमानान् क्वचित्संतेत्ति (r) रोषेण प्रतिनिवेशेन तथैवाकृतज्ञतया मिथ्याभावेन च। सतो गुणान्नाशयित्वाऽसतो दोषान् भाषते // 1 / / चतुर्भङ्गायः, तिर्येभनुष्यगत्यागती, द्वीन्द्रियानारम्भारम्भसंयमासंयमी, सम्यग्दृष्टिक्रिया, गुणनाशोत्पादकारणानि शरीर कारणानि। // 508
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy