SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 6 // सते वसन्ति यथावदभिधेयतयैकत्वादिविशेषिता आत्मादयः पदार्था यस्मिंस्तत् स्थानम्, अथवा स्थानशब्देनेहैकादिकः प्रथममध्ययन मेकस्थानम्, सङ्ख्याभेदोऽभिधीयते, ततश्चात्मादिपदार्थगतानामेकादिदशान्तानां स्थानानामभिधायकत्वेन स्थानम्, आचाराभिधायक फलादित्वादाचारवदिति, स्थानञ्च तत्प्रवचनपुरुषस्य क्षायोपशमिकभावरूपस्याङ्गमिवाङ्गं चेति स्थानाङ्गमिति समुदायार्थः / द्वारनिरूपण पूर्वकमनुयोगतत्र च दशाध्ययनानि, तेषु प्रथममध्ययनमेकादित्वात् सङ्ख्याया एकसङ्खयोपेतात्मादिपदार्थप्रतिपादकत्वाद् एकस्थानम्, प्रवृत्तिःफलम्, तस्य च महापुरस्येव चत्वार्यनुयोगद्वाराणि भवन्ति, तद्यथा- उपक्रमो निक्षेपोऽनुगमो नयश्चेति, तत्र अनुयोजनमनुयोगः, मङ्गलम्, समुदायार्थे, सूत्रस्यार्थेन सह सम्बन्धनम्, अथवा अनुरूपोऽनुकूलो वा यो योगो- व्यापारः सूत्रस्यार्थप्रतिपादनरूपः सोऽनुयोग इति, स्थाननिक्षेपाः आह च-अणुजोजणमणुजोगो सुयस्स नियएण जमभिधेयेण / वावारो वा जोगो जो अणुरूवोऽणुकूलो वा॥१॥(विशेषाव० 1386) 15, अङ्गनिक्षेपा इति, अथवा अर्थापेक्षया अणोः-लघोः पश्चाज्जाततया वा अनुशब्दवाच्यस्य सूत्रस्य योऽभिधेये योगो-व्यापारस्तेन सम्बन्धो / |४,सप्रभेदा वासोऽणुयोगोऽनुयोगो वेति, आह च-अहवा जमत्थओ थोवपच्छभावेहि सुयमणुं तस्स। अभिधेये वावारो जोगो तेणं व संबंधो॥१॥ निक्षेपाऽनुगम(विशेषाव० १३८७)त्ति, तस्य द्वाराणीव द्वाराणि- तत्प्रवेशमुखानि, एकस्थानकाध्ययनपुरस्यार्थाधिगमोपाया इत्यर्थः, नगरदृष्टान्तश्चात्र, यथा हि अकृतद्वारं नगरमनगरमेव भवति, कृतैकद्वारमपि दुरधिगम कार्यातिपत्तये च, चतुर्मूलद्वारं तु प्रतिद्वारानुगतं सुखाधिगम कार्यानतिपत्तये च, एवमेकस्थानकाध्ययनपुरमप्यर्थाधिगमोपायद्वारशून्यमशक्याधिगमं भवति, निक्षेपाः७ एकद्वारानुगतमपि च दुरधिगमम्, संप्रभेदचतुर्दारानुगतं तु सुखाधिगममित्यतः फलवान् द्वारोपन्यास इति 5 / तानि च O०त्वादिभिर्विशे० (मु०)। 0 सम्बन्धः प्र.1 0 अनुयोजनमनुयोगः सूत्रस्य निजकेन यदभिधेयेन / व्यापारो वा योगो योऽनुरूपोऽनुकूलो वा।। 0 सूत्रानुयोगापेक्षया पुंस्त्वम् / 9 अथवा यदर्थतः स्तोकपश्चाद्धावाभ्यां सूत्रमणु तस्य / अभिधेये व्यापारो योगस्तेन वा संबन्धः। 0 रानुद्वारानुगतं (मु०)। उपक्रम नया:,प्रस्तुते समवतारः, एकक // 6 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy