SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 7 // समुदायार्थे, अङ्गनिक्षेपा द्वित्रिद्विद्विभेदानि क्रमेण भवन्तीति तद्भेदाः 6 / निरुक्तिस्तु उपक्रमणमुपक्रम इति भावसाधनः शास्त्रस्य न्यासदेशसमीपीकरण- प्रथममध्ययन मेकस्थानम्, लक्षणः, उपक्रम्यते वाऽनेन गुरुवाग्योगेनेत्युपक्रम इति करणसाधनः, उपक्रम्यतेऽस्मिन्निति वा शिष्यश्रवणभावे सतीत्युपक्रम फलादिइत्यधिकरणसाधनः, उपक्रम्यतेऽस्मादिति वा विनीतविनेयविनयादित्युपक्रम इत्यपादान साधन इति, एवं निक्षेपणं निक्षेपः द्वारनिरूपण पूर्वकमनुयोगक्षिप्यते वाऽनेनास्मिन्नस्मादिति वा निक्षेपोन्यासः स्थापनेति पर्यायाः, एवमनुगमनमनुगमः, अनुगम्यतेऽनेनास्मिन्नस्मादिति प्रवृत्तिःफलम्, वाऽनुगमः- सूत्रस्य न्यासानुकूल: परिच्छेदः, एवं नयनं नयः, नीयतेऽनेनास्मिन्नस्मादिति वा नयः- अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छेद इत्यर्थः। अथैषामुपक्रमादिद्वाराणामित्थंक्रमे किं प्रयोजनमिति, अत्रोच्यते, नानुपक्रान्तंसदसमीपीभूतं स्थाननिक्षेपाः निक्षिप्यते, नचानिक्षिप्तंनामादिभिरर्थतोऽनुगम्यते, न चार्थतोऽननुगतं नयैर्विचार्यते इत्ययमेव क्रम इति, उक्तञ्च-दारक्कमोऽयमेव उ निक्खिप्पइ जेण नासमीवत्थं / अणुगम्मइ नानत्थं नाणुगमो नयमयविहूणो॥१॥(विशेषाव०९१५) त्ति 8 // तदेवं फलादीन्युक्तानि। |४,सप्रभेदा | उपक्रमसाम्प्रतमनुयोगद्वारभेदभणनपुरस्सरमिदमेवाध्ययनमनुचिन्त्यते-तत्रोपक्रमो द्विविधो-लौकिकः शास्त्रीयश्च, लौकिकः षोढा निक्षेपाऽनुगमनामस्थापनाद्रव्यक्षेत्रकालभावभेदात्, तत्र नामस्थापने क्षुण्णे, द्रव्योपक्रमो द्वेधा-सचेतनाचेतनमिश्रद्विपदचतुष्पदापदरूपस्य नया:,प्रस्तुते द्रव्यस्य परिकर्म विनाशश्चेति, तत्र परिकर्म-गुणान्तरोत्पादनं विनाशः- प्रसिद्ध एव, एवं क्षेत्रस्य-शालिक्षेत्रादेः, कालस्य त्वपरिज्ञातस्वरूपस्य नाडिकादिभिः परिज्ञानम्, भावस्य गुर्वादिचित्तलक्षणस्यानवगतस्येगितादिभिरवगम इति, शास्त्रीयो निक्षेपा:७ पिषोलैव-आनुपूर्वीनामप्रमाणवक्तव्यताऽर्थाधिकारसमवतारभेदात्, तत्रानुपूर्वी दशधाऽन्यत्रोक्ता, तत्रोत्कीर्त्तनगणनानु-8 O०पादान इति (मु०)। 0 निक्षेपणं निक्षिप्यते (मु०)। 0 द्वारक्रमोऽयमेव तु निक्षिप्यते ये नासमीपस्थं / नान्यस्तमनुगम्यते नानुगमो नयमतविहीनः // 1 // तत्र लौकिक: (मु०)। 9 भावस्य च गुर्वा० (मु०)। 0 तत्र चोत्की (मु०)। समवतारः, एकक // 7 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy