________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 253 // तृतीयमध्ययनं त्रिस्थानम्, तृतीयोद्देशकः सूत्रम् 177 देवागमानागहेतवः (प्रवादिलक्षणम्) योनिका- उदकजननस्वभावा व्युत्क्रामन्ति उत्पद्यन्ते व्यपक्रामन्ति च्यवन्ते, एतदेव यथायोगंपर्यायत आचष्टे- च्यवन्ते उत्पद्यन्ते क्षेत्रस्वभावादित्येकम्, तथा देवा वैमानिकज्योतिष्काः नागा नागकुमारा भवनपत्युपलक्षणमेतत्, यक्षा भूता इति व्यन्तरोपलक्षणम्, अथवा देवा इति सामान्य नागादयस्तु विशेष, एतद्हणं च प्राय एषामेवंविधे कर्मणि प्रवृत्तिरिति ज्ञापनाय, विचित्रत्वाद्वा सूत्रगतेरिति, नोसम्यगाराधिता भवन्ति अविनयकरणाजनपदैरिति गम्यते, ततश्च तत्र- मगधादौ देशे प्रदेशे वा तस्यैव समुत्थितं- उत्पन्नमुदकप्रधानं पौद्गलं-पुद्गलसमूहो मेघ इत्यर्थ उदकपौगलम्, तथा परिणतं उदकदायकावस्थाप्राप्तम्, अत एव विद्युदादिकरणाद्वर्षितुकामं सदन्यं देशमङ्गादिकं संहरन्ति- नयन्तीति द्वितीयम्, अभ्राणि- मेघास्तैर्वईलकंदुर्दिनमभ्रवईलकं वाउआए'त्ति वाउकायः प्रचण्डवातो विधुनाति विध्वंसयतीति तृतीयं इच्चे इत्यादि निगमनमिति, एतद्विपर्यासादनन्तरसूत्रम्। ___ तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसुइच्छेन माणुस्सं लोगहव्वमागच्छित्तते, णोचेवणं संचातेति हव्वमागच्छित्तए, तं०अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने से णं माणुस्सते कामभोगे णो आढाति णो परियाणाति णो अटुंबंधति णो नियाणं पगरेति णो ठिइपकप्पंपकरेति 1, अहुणोववन्ने देवे देवलोगेसु दिव्वेसुकामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने तस्सणं माणुस्सए पेम्मे वोच्छिण्णे दिव्वे संकंते भवति 2, अहुणोववन्ने देवे देवलोगेसु दिव्वेसुकामभोगेसु मुच्छिते जाव अज्झोववन्ने, तस्स णं एवं भवति- इयण्हिं गच्छं मुहत्तं गच्छं, तेणं कालेणमप्पाउया मणुस्सा कालधम्मुणा संजुत्ता भवंति, इच्चेतेहिं तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसुइच्छेन्ना माणुसंलोगहव्वमागच्छित्तए णोचेवणं संचातेति हव्वमागच्छित्तते 3 / तिहिं ठाणेहिं देवे अहुणोववन्ने देवलोगेसुइच्छेजा माणूसंलोगहव्वमागच्छित्तए, संचातेइ हव्वमागच्छित्तते-अहुणोववन्ने देवे 8 // 253 //