SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 254 // देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिते अगिद्धे अगढिते अणज्झोववन्ने तस्स णमेवं भवति- अत्थि णं मम माणुस्सते भवे तृतीयमध्ययनं त्रिस्थानम्, आयरितेति वा उवज्झातेति वा पवत्तीति वा थेरेति वागणीति वागणधरेति वागणावच्छेदेति वा, जेसिं पभावेणंमतेइमा एतारूवा तृतीयोद्देशकः दिव्वा देविड्डी दिव्वा देवजुती दिव्वे देवाणुभावे लद्धे पत्ते अभिसमन्नागते तं गच्छामि णं ते भगवंते वंदामि णमंसामि सक्कारेमि सूत्रम् 177 सम्माणेमिकल्लाणं मंगलं देवयंचेइयं पञ्जुवासामि 1, अहुणोववन्ने देवे देवलोगेसु दिव्वेसुकामभोगेसु अमुच्छिए जाव अणज्झोववन्ने देवागमा नागहेतवः तस्स णं एवं भवति- एस णं माणुस्सते भवे णाणीति वा तवस्सीति वा अतिदुक्करदुक्करकारगे तं गच्छामि णं ते भगवते वंदामि (प्रवादिणमंसामि जाव पञ्जुवासामि 2, अहुणोववन्ने देवे देवलोगेसुजाव अणज्झोववन्ने, तस्स णमेवं भवति-अत्थिणं मम माणुस्सते भवे लक्षणम्) माताति वा जाव सुण्हाति वा तं गच्छामि णं तेसिमंतियं पाउब्भवामि पासंतु ता मे इमं एतारूवं दिव्वं देविहिं दिव्वं देवजुतिं दिव्वं देवाणुभावं लद्धं पत्तं अभिसमन्नागयं 3, इच्चेतेहिं तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेन्ज माणूसं लोग हव्वमागच्छित्तते संचातेति हव्वमागच्छित्तते, ४॥सूत्रम् 177 // अधुनोपपन्नो देवः, क्वेत्याह-देवलोकेष्विति, इह च बहुवचनमेकस्यैकदा अनेकेषुत्पादासम्भवादेकार्थे दृश्यं वचनव्यत्यया-8 देवलोकानेकत्वोपदर्शनार्थं वा अथवा देवलोकेषु मध्ये क्वचिद्देवलोक इति, इच्छेद् अभिलषेत्, पूर्वसङ्गतिकदर्शनाद्यर्थं मानुषाणामयं मानुषस्तं हव्वं शीघ्रं संचाएइ त्ति शक्नोति, दिवि- देवलोके भवा दिव्यास्तेषु कामौ च- शब्दरूपलक्षणी भोगाश्च-गन्धरसस्पर्शाः कामभोगास्तेषु, अथवा काम्यन्त इति कामा:- मनोज्ञास्ते च ते भुज्यन्त इति भोगा:-शब्दादयस्ते 8 // 254 // च कामभोगास्तेषु मूर्च्छित इव मूर्छितो- मूढः, तत्स्वरूपस्यानित्यत्वादेर्विबोधाक्षमत्वाद्, गृद्धः- तदाकाङ्क्षावान् अतृप्त / इत्यर्थः, ग्रथित इव ग्रथितस्तद्विषयस्नेहरजूभिः सन्दर्भित इत्यर्थः, अध्युपपन्न:- आधिक्येनासक्तोऽत्यन्ततन्मना इत्यर्थः, नो
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy