________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 107 // आहारगाचेव अणाहारगाचेव, एवं जाव वेमाणिया 5 / दुविहाणेरड्या पं० तं०- उस्सासगाचेव णोउस्सासगा चेव, जाव वेमाणिया द्वितीयमध्ययन द्विस्थानम्, ६।दुविहा नेरइया पं० तं०-सइंदिया चेव अणिंदिया चेव, जाव वेमाणिया 7 / दुविहा नेरइया पं० तं०- पज्जत्तगा चेव अपज्जत्तगा द्वितीयोद्देशकः चेव, जाव वेमाणिआ८।दुविहा नेरइया पं० २०-सन्नि चेव, असन्नि चेव, एवं पंचेंदिया सव्वे विगलिंदियवज्जा, जाव वाणमंतरा सूत्रम् 79 भव्याऽनन्तरो९। दुविहा नेरइया पं० तं०- भासगा चेव अभासगा चेव, एवमेगिंदियवजा सव्वे 10 / दुविहा नेरइया पं० तं०- सम्मद्दिट्ठीया चेव त्पन्नगतिसमा पन्नप्रथममिच्छट्टिीया चेव, एगिंदियवज्जा सव्वे ११॥दुविहा नेरइया पं० तं०- परित्तसंसारिता चेव अणंतसंसारिया चेव, जाव वेमाणिया समयोत्पन्न ऽऽहारको१२। दुविहानेरइया पं० २०-संखेजकालसमयट्ठितीयाचेव असंखेन्जकालसमयट्ठितीया चेव, एवं पंचेंदिया एगिदियविगलिंदियवज्जा च्छ्वासक सेन्द्रियजाव वाणमंतरा 13 // दुविहा नेरइया पं० तं०-सुलभबोधिया चेव दुलभबोधिया चेव, जाव वेमाणिया 14 / दुविहा नेरइया पं० पर्याप्तकसंज़ितं०- कण्हपक्खिया चेव सुक्कपक्खिया चेव, जाव वेमाणिया 15 / दुविहा नेरइया पं० तं०- चरिमा चेव अचरिमा चेव, जाव भाषक सम्यग्दृष्टिवेमाणिया १६॥सूत्रम् 79 // परित्तसङ्घया तस्थितिकतत्र भव्यदण्डकः कण्ठ्यः , अनन्तरदण्डके अणंतर त्ति एकस्मादनन्तरमुत्पन्ना येतेऽनन्तरोपपन्नकाः, तदन्यथा तु परम्परोपप बोधिककृष्णनकाः, विवक्षितदेशापेक्षयावा येऽनन्तरतयोत्पन्नास्ते आद्याः, परम्परया त्वितरे इति 2, गतिदण्डके गतिसमापन्नका- नरकंस पाक्षिकचरमे तरै दैारकागच्छन्त इतरे तु तत्र ये गताः, अथवा गतिसमापन्ना-नारकत्वं प्राप्ता इतरे तु द्रव्यनारकाः, अथवा चलस्थिरत्वापेक्षया ते | दिप्ररूपणा ज्ञेया इति 3, प्रथमसमयदण्डके पढमे त्यादि, प्रथम: समय उपपन्नानां येषां ते प्रथमसमयोपपन्नकाः, तदन्ये अप्रथमसमयोप- // 107 // पन्नका इति 4, आहारकदण्डके आहारकाः सदैव, अनाहारकास्तु विग्रहगतावेकं द्वौ वा समयौ, ये नाडीमध्ये मृत्वा तत्रै सुलभ