SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ द्वितीयोद्देशकः // 108 // ऽऽहारकोच्छवासक वोत्पद्यन्ते, ये त्वन्यथा ते त्रीनिति 5, उच्छासदण्डके उच्चसन्तीत्युच्छासकास्तत्पर्याप्ति(प्त्या)पर्याप्तकाः, तदन्येतुनोच्छ्रासकाः द्वितीयमध्ययन द्विस्थानम्, 6, इन्द्रियदण्डके सेन्द्रियाः- इन्द्रियपर्याप्त्या पर्याप्ताः, तदपर्याप्तास्तु अनिन्द्रियाः 7, पर्याप्तदण्डके पर्याप्ताः पर्याप्तनामकर्मोदयादितरे त्वितरोदयादिति 8, संज्ञिदण्डके संज्ञिनो- मनःपर्याप्त्या पर्याप्तकाः, तथा अपर्याप्तकास्तु ये (न सूत्रम् 79 भव्याऽनन्तरोतया) ते असंज्ञिन इति, एवं पंचिंदिए त्यादि- अस्यायमर्थः- यथा नारकाः संश्यसंज्ञिभेदेनोक्ताः एवं विगलेंदियवज त्ति, त्पन्नगतिसमा पन्नप्रथमविकलानि-अपरिपूर्णानि सङ्घययेन्द्रियाणि येषां ते विकलेन्द्रियाः, तान् पृथिव्यादीन् द्वित्रिचतुरिन्द्रियांश्च वर्जयित्वा येऽन्ये समयोत्पन्नचतुर्विंशतिदण्डके पञ्चेन्द्रिया असुरादयो भवन्ति ते सर्वेऽपि संजयसंज्ञितया वाच्याः, दण्डकावसानमाह- जाव वेमाणिय त्ति वैमानिकपर्यवसाना अप्येवं वाच्या इति, क्वचिद् जाव वाणमंतरत्ति पाठस्तत्रायमर्थो- येऽसंज्ञिभ्यो नारकादितयोत्पद्यन्ते / सेन्द्रिय पर्याप्तकसंज्ञितेऽसंजिन एवोच्यन्ते, असंज्ञिनश्च नारकादिषु व्यन्तरावसानेषत्पद्यन्ते न ज्योतिष्कवैमानिकेष्विति तेषामसंज्ञित्वाभावादिहा सम्यग्दृष्टिग्रहणमिति 9, भाषादण्डके भाषका- भाषापर्याप्त्युदये, अभाषकास्तदपर्याप्तकावस्थायामिति, एकेन्द्रियाणां परित्तसङ्कया तस्थितिकभाषापर्याप्तिर्नास्तीत्यत आह-एव मित्यादि 10, सम्यग्दृष्टिदण्डके सम्यक्त्वमेकेन्द्रियाणां नास्ति, द्वीन्द्रियादीनां तु सास्वादन स्यादपीत्युक्तं- एगिंदियवज्जा सव्वे त्ति 11, संसारदण्डके परीत्तसंसारिका:- सङ्क्षिप्तभवा इतरे त्वितरे 12, स्थितिदण्डके बोधिककृष्ण स्थात पाक्षिकचरमेकालः कृष्णोऽपिस्यात् समय आचारोऽपि स्यादतः कालश्चासौसमयश्चेति कालसमयः सङ्खयेयो वर्षप्रमाणतः स यस्यांसा तरैर्भेदैर्नारका दिप्ररूपणा सङ्खयेयकालसमया सा स्थिति:- अवस्थानं येषां ते सङ्खयेयकालसमयस्थितिकाः, दशवर्षसहस्रादिस्थितय इत्यर्थः, इतरे तु पल्योपमासङ्खयेयभागादिस्थितयः, संखिज्जकालठिइय त्ति क्वचित्पाठः, स च सुगम एवेति, एव मिति नारकवद् द्विविध (r) सामान्यजीवापेक्षया, तेन यदि नाडीबहिःस्थत्रसानां तत्रोत्पादाभावः करणापर्याप्तिकालेऽपर्याप्तनामकर्मोदयस्याभावश्च तदापि न क्षतिः / भाषक सुलभ // 108 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy