________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 109 // स्थितिका दण्डकोक्ताः, किं सर्वेऽपि?, नेत्याह-पञ्चेन्द्रिया असुरादयः, किमुक्तं भवति?- एकेन्द्रियविकलेन्द्रियवर्जाः, द्वितीयमध्ययन एतेषां हि द्वाविंशतिवर्षसहस्रादिका सङ्ख्यातैव स्थितिः, पञ्चेन्द्रिया अपि किं सर्वे?, नेत्याह-यावद् व्यन्तरा, व्यन्तरान्ताः, द्विस्थानम्, द्वितीयोद्देशकः एते हि उभयस्वभावा भवन्ति, ज्योतिष्कवैमानिकास्तु असङ्ख्यातकालस्थितय एवेति 13, बोधिदण्डके बोधिः- जिनधर्मः। | सूत्रम् 80 सासुलभा येषां ते सुलभबोधिकाः, एवमितरेऽपि 14, पाक्षिकदण्डके शुक्लो विशुद्धत्वात् पक्षः- अभ्युपगमः शुक्लपक्षस्तेन समवहत वैक्रियेतरैचरन्तीति शुक्लपाक्षिकाः, शुक्लत्वंच क्रियावादित्वेनेति, आह च-किरियावाई भव्वे णो अभव्वे सुक्कपक्खिए णो किण्हपक्खिए र्लोकज्ञानम्, त्ति, शुक्लानांवा- आस्तिकत्वेन विशुद्धानां पक्षो-वर्गः शुक्लपक्षस्तत्र भवाः शुक्लपाक्षिकाः, तद्विपरीतास्तु कृष्णपाक्षिका देशसर्वाभ्यां शब्दादिइति 15, चरमदण्डके येषां स नारकादिभवश्वरमः, पुनस्तेनैव नोत्पत्स्यन्ते सिद्धिगमनात् ते चरमाः, अन्ये त्वचरमा इति 16, ज्ञानम्, एवमेते आदितोऽष्टादश दण्डकाः। प्राग्वैमानिकाश्चरमाचरमत्वेनोक्ताः, ते चावधिनाऽधोलोकादीन् विदन्त्यतस्तद्वेदने जीवस्य। अवभासनादि प्रकारद्वयमाह निर्जरान्तम्, मरुतादीनाम् दोहिं ठाणेहिं आया अधोलोगं जाणइ पासइ तं०- समोहतेणं चेव अप्पाणेणं आया अहेलोगं जाणइ पासइ असमोहतेणं चेव एकद्विअप्पाणेणं आया अहेलोगंजाणइ पासइ, आहोहि समोहतासमोहतेणंचेव अप्पाणेणं आया अहेलोगजाणइ पासइ एवं तिरियलोगं शरीरत्वम् 2 उड्डलोगं 3 केवलकप्पं लोग४।दोहिं ठाणेहिं आया अधोलोगंजाणइ पासइ तं०- विउव्वितेण चेव अप्पाणेणं आता अधोलोगं जाणइ पासइ अविउव्वितेणंचेव अप्पाणेणं आता अधोलोगंजाणइ पासइ आहोधि विउव्वियाविउव्वितेण चेव अप्पाणेणं आता // 109 // अधोलोगंजाणइ (पासइ) 1, एवं तिरियलोगं० 4 / दोहिं ठाणेहिं आया सहाई सुणेइ, तं०- देसेणवि आया सद्दाइंसुणेइ सव्वेणवि 0 क्रियावादी भव्यो नो अभव्यः शुक्लपाक्षिको नो कृष्णपाक्षिकः।