________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् त्रिस्थानम्, भाग-१ // 246 // धारण नादि करोमीति भावना // अनन्तरं शुद्धिरुक्ता, इदानीं तत्कारिणोऽभ्यन्तरसम्पदा त्रिधा कुर्वन्नाह तृतीयमध्ययन ततो पुरिसजाया पं० तं०- सुत्तधरे अत्थधरे तदुभयधरे॥सूत्रम् 169 // तृतीयोद्देशक: कप्पति णिग्गंथाण वा णिग्गंथीण वा ततोवत्थाइंधारित्तए वा परिहरित्तते वा, तं०-जंगिते भंगिते खोमिते 1, कप्पइणिग्गंथाण सूत्रम् वाणिग्गंथीण वा ततो पायाइंधारित्तते वा परिहरित्तते वा, तं०- लाउयपादे वा दारुपादेवा मट्टियापादे वा 2 // सूत्रम् 170 // 169-172 तिहिं ठाणेहिं वत्थं धरेज्जा, तं०-हिरिपत्तितंदुगुंछापत्तियं परीसहवत्तियं।सूत्रम् 171 // सूत्रार्थोभय धराः पुरुषाः, तओ आयरक्खापं० तं०- धम्मियाते पडिचोयणातेपडिचोएत्ता भवति तुसिणीतोवा सिता उद्वित्ता वा आताते एगंतमंतमवक्कमेजा धायें वस्त्रणिग्गंथस्सणं गिलायमाणस्स कप्पंति ततो वियडदत्तीओपडिग्गाहित्तते, तं०- उक्कोसा मज्झिमा जहन्ना / / सूत्रम् 172 // पात्रे वस्त्रतओ पुरी त्यादि सुबोधम्, नवरमेते यथोत्तरं प्रधाना इति / तेषामेव बाह्यं सम्पदं सूत्रद्वयेनाह-कप्पतीत्यादि कल्पते युज्यते / कारणानि, युक्तमित्यर्थः, धारित्तए त्ति धत्तुं परिग्रहे परिहर्तुं परिभोक्तुमिति, अथवा धारणया उवभोगो, परिहरणे होइ परिभोग (बृहत्क० भा० आत्म रक्षाहेतवः, २३६७)त्ति। जंगियं जंगमजमौर्णिकादि भंगियं अतसीमयं खोमियं काप्पासिकमिति / अलाबुपात्रकं- तुम्बकम्, दारुपात्रंकाष्ठमयं मृत्तिकापात्रं- मृन्मयं शराववाघटिकादि, शेषं सुगमम् / वस्त्रग्रहणकारणान्याह- तिही त्यादि, ह्री- लज्जा संयमो वा प्रत्ययो- निमित्तं यस्य धारणस्य तत्तथा, जुगुप्सा- प्रवचनखिंसा विकृताङ्गदर्शनेन मा भूदित्येवं प्रत्ययो यत्र तत्तथा, एवं परीषहाः- शीतोष्णदंशमशकादयः प्रत्ययो यत्र तत्तथा, आह च- वेउविऽवाउडे वाइए य हीरिखद्धपजणणे चेव। एसिं अणुग्गहट्ठा लिंगुदयट्ठा य पट्टो उ॥१॥(ओघनि०७२२) वेउव्वि त्ति विकृते तथा अप्रावृते वस्त्राभावे सति वातिके च उच्छूनत्वभाजने ह्रियां 7 धारणतोपभोगः परिहरणं भवति परिभोगः। ॐ विकृतेऽप्रावृते उच्छ्रिते वातिके च ह्रीः महन्मेहने चैव एषां चानुग्रहार्थं लिंगोदयरक्षार्थं पट्टः / / 1 / / विकटदत्तयश्च // 246 //