SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ श्रीअभय० // 247 // श्रीस्थानाङ्ग सत्यां खद्धे बृहत्प्रमाणे प्रजनने मेहने लिङ्गोदयट्ट त्ति स्त्रीदर्शने लिङ्गोदयरक्षार्थमित्यर्थः, तथा, तणगहणानलसेवानिवारणा तृतीयमध्ययनं त्रिस्थानम्, धम्मसुक्कझाणट्ठा / दिलु कप्पग्गहणं गिलाणमरणठ्ठया चेव॥१॥(ओघनि० ७०६)इति, वस्त्रस्य ग्रहणकारणप्रसङ्गात् पात्रस्यापि वृत्तियुतम् तृतीयोद्देशकः भाग-१ तान्याख्यायन्ते,- अतरंतबालवुड्डा सेहाऽऽदेसा गुरू असहुवग्गो। साहारणोग्गहालद्धिकारणा पायगहणं तु॥१॥(ओघनि० 692) सूत्रम् अतरंतत्ति- ग्लाना आदेशाः- प्राघूर्णकाः, असहु त्ति सुकुमारो राजपुत्रादिप्रव्रजितः साधारणावग्रहात् सामान्योपष्टम्भार्थम- 169-172 सूत्रार्थोभयलब्धिकार्थं चेति / निर्ग्रन्थप्रस्तावान्निर्ग्रन्थानेवानुष्ठानतः सप्तसूत्र्याऽऽह- तओ आए त्यादि सुगमा, नवरमात्मानं रागद्वेषादेर धरा: पुरुषाः , कृत्याद्भवकूपाद्वा रक्षन्तीत्यात्मरक्षाः धम्मियाए पडिचोयणाए त्ति धार्मिकेणोपदेशेन- नेदंभवादृशां विधातुमुचितमित्यादिना धार्ये वस्त्र पात्रे वस्त्रप्रेरयिता- उपदेष्टा भवति अनुकूलेतरोपसर्गकारिणस्ततोऽसावुपसर्गकरणान्निवर्त्तते ततोऽकृत्यासेवा न भवतीत्यत आत्मा धारणरक्षितो भवतीति, तूष्णीकोवा वाचंयम उपेक्षक इत्यर्थः स्यादिति २,प्रेरणाया अविषये उपेक्षणासामर्थ्य च ततः स्थानादुत्थाय / कारणानि, आत्मआय(आए)त्ति आत्मना एकान्तं-विजनमन्तं- भूविभागमवक्रामेत्- गच्छेत् / निर्ग्रन्थस्य ग्लायतः- अशक्नुवतः, तृट्वेदनादिना रक्षाहेतवः अभिभूयमानस्येत्यर्थः, आहारग्रहणं हि वेदनादिभिरेव कारणैरनुज्ञातम् / तओ त्ति तिम्रः वियड त्ति पानकाहारः, तस्य विकटदत्तयश्च दत्तयः- एकप्रक्षेपप्रदानरूपाः प्रतिग्रहीतुं- आश्रयितुंवेदनोपशमायेति, उत्कर्षः- प्रकर्षः तद्योगादुत्कर्षा उत्कर्षतीति वोत्कर्षा उत्कृष्टेत्यर्थः, प्रचुरपानकलक्षणा, यया दिनमपि यापयति, मध्यमा ततो हीना, जघन्या यया सकृदेव वितृष्णो भवति यापनामात्रं वा लभते, अथवा पानकविशेषादुत्कृष्टाद्या वाच्याः, तथाहि-कलमकाञ्जिकावश्रावणादेर्द्राक्षापानकादेर्वा प्रथमा 1 O तृणग्रहणानलसेवानिवारणाय धर्मशुक्लध्यानाय ग्लानाय मरणार्थाय चैव दृष्टं कल्पग्रहणम्॥१॥ O ग्लानबालवृद्धानुपस्थापितप्राघूर्णकाचार्यराजपुत्रादीनां साधारणोपग्रहार्थमलब्धिकार्थं च पात्रग्रहणम् // 1 // // 247 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy