________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 248 // 173-174 षष्ठिकादिकाञ्जिकादेमध्यमा 2 तृणधान्यकाञ्जिकादेरुष्णोदकस्य वा जघन्येति, देशकालस्वरुचिविशेषाद्वोत्कर्षादि तृतीयमध्ययन नेयमिति। | त्रिस्थानम्, तिहिं ठाणेहिंसमणे निग्गंथे साहम्मियं संभोगियं विसंभोगियं करेमाणे णातिक्कमति, तं०-सतं वा दटुं, सडस्सवा निसम्म, तच्चं तृतीयोद्देशकः सूत्रम् मोसं आउद्दति चउत्थं नो आउद्दति / / सूत्रम् 173 / / तिविधा अणुन्ना पं० तं०- आयरियत्ताए उवज्झायत्ताए गणिताते / तिविधा समणुन्ना पं० तं०- आयरियत्ताते उवज्झायत्ताते विसंभोगगणित्ताते, एवं उवसंपया, एवं विजहणा॥ सूत्रम् 174 // कारणानि, आचार्यत्वासाहमियं ति समानेन धर्मेण चरतीति साधर्मिकस्तं सं- एकत्र भोगो- भोजनं सम्भोगः- साधूनां समानसामाचारीकतया धनुज्ञासमनुपरस्परमुपध्यादिदानग्रहणसंव्यवहारलक्षणः स विद्यते यस्य स सम्भोगिकस्तं विसम्भोगो-दानादिभिरसंव्यवहारः स यस्यास्ति सविसम्भोगिकस्तं कुर्वन् नातिक्रामति-न लयत्याज्ञां सामायिकं वा विहितकारित्वादिति, स्वयमात्मना साक्षाद् दृष्ट्वा / विहानानि (आचार्यादिसम्भोगिकेन क्रियमाणामसंभोगिकदानग्रहणादिकामसमाचारीम्, तथा सङ्घस्स त्ति श्रद्धा- श्रद्धानं यस्मिन्नस्ति स श्राद्धः | लक्षणानि) श्रद्धेयवचनः कोऽप्यन्यः साधुस्तस्य वचनमिति गम्यते निशम्य अवधार्य, तथा तच्चं ति एकं द्वितीयं यावत् तृतीयं मोसं तिल मृषावादमकल्पग्रहणपार्श्वस्थदानादिना सावधविषयप्रतिज्ञाभङ्गलक्षणमाश्रित्येति गम्यते, आवर्त्तते निवर्त्तते तमालोचयतीत्यर्थः, अनाभोगतस्तस्य भावात् प्रायश्चित्तं चास्योचितं दीयते, चतुर्थं त्वाश्रित्य प्रायो नो आवर्त्तते-तं नालोचयति, तस्य दर्पत एव भावादिति, आलोचनेऽपि प्रायश्चित्तस्यादानमस्येति, अतश्चतुर्थासम्भोगकारणकारिणं विसम्भोगिकं कुर्वन्नातिक्रामतीति प्रकृतम्, उक्तंच एगंव दो व तिन्निव आउटुंतस्स होइ पच्छित्तं / आउद्भृतेऽवि तओ परेण तिण्हं विसंभोगो॥१॥(निशीथभा० O एकशो वा द्विकृत्वस्त्रिकृत्वो वा आवर्तमानस्य भवति प्रायश्चित्तमावर्त्तमानस्यापि ततस्त्रयाणां परतः विसंभोगः॥ 1 // // 248 //