SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 249 // 2075) इति, एतचूर्णि:- स संभोइओ असुद्धं गिण्हतो चोइओ भणइ-संता पडिचोयणा, मिच्छामि दुक्कडं, ण पुणो एवं करिस्सामो, तृतीयमध्ययन एवमाउट्टो जमावन्नो तं पायच्छित्तं दाउं संभोगो। एवं बीयवाराएवि, एवं तइयवाराएवि, तइयवाराओ परओ चउत्थवाराए तमेवाइयारं त्रिस्थानम्, तृतीयोद्देशकः सेविऊण आउटुंतस्सवि विसंभोगो (निशीथभा० 50) इति, इह चाद्यं स्थानद्वयं गुरुतरदोषाश्रयं, यतस्तत्र ज्ञातमात्रे श्रुतमात्रेच सूत्रम् विसंभोगः क्रियते, तृतीयं त्वल्पतरदोषाश्रयम्, तत्र हि चतुर्थवेलायांस विधीयत इति ।अणुन त्ति, अनुज्ञानमनुज्ञा अधिकार 173-174 विसंभोगदानम्, आचर्यते-मर्यादावृत्तितया सेव्यत इत्याचार्यः, आचारे वा पञ्चप्रकारे साधुरित्याचार्यः, आह च-पंचविहं आयार कारणानि, आयरमाणा तहा पयासंता। आयारं दसेन्ता आयरिया तेण वुचंति ॥१॥(आव०नि० 998) तथा सुत्तत्थविऊ लक्खणजुत्तो गच्छस्स आचार्यत्वा द्यनुज्ञासमनुमेढिभूओ य / गणतत्तिविप्पमुक्को अत्थं वाएइ आयरिओ॥२॥तद्भावस्तत्ता तया, उत्तरत्र गणाचार्यग्रहणादनुयोगाचार्यतयेत्यर्थः, ज्ञोपसंपद्तथा उपेत्याधीयतेऽस्मादित्युपाध्यायः, आह च- संमत्तनाणदंसणजुत्तो सुत्तत्थतदुभयविहिन्नू। आयरियठाणजोगो सुत्तं वाएइ उवझाउ विहानानि // 1 // इति // तद्भाव उपाध्यायता तया, तथा गण:- साधुसमुदायो यस्यास्ति स्वस्वामिसम्बन्धनासौ गणी- गणाचार्य (आचार्यादि लक्षणानि) स्तद्भावस्तत्ता तया, गणनायकतयेति भाव इति, तथा समिति- सङ्गता औत्सर्गिकगुणयुक्तत्वेनोचिता आचार्यादितया / अनुज्ञा समनुज्ञा, तथाहि- अनुयोगाचार्यस्यौत्सर्गिकगुणाः तम्हा वयसंपन्ना कालोचियगहियसयलसुत्तत्था / अणुजोगाणुण्णाए Oस सांभोगिकोऽशुद्धं गृहंश्चोदितो भणति सती प्रतिचोदना मिथ्या मे दुष्कृतं न पुनरेवं करिष्यामि। एवमावृत्ते यदापन्नस्तत् प्रायश्चित्तं दत्त्वा संभोगः। एवं द्वितीयवारायामपि, एवं तृतीयवारायामपि, तृतीयवारायाः परतश्चतुर्थवारायां तमेवातिचार सेवयित्वा आवर्तमानस्यापि विसंभोगः। ॐ पञ्चविधमाचारं आचरन्तस्तथा प्रकाशयन्त आचारं दर्शयन्त आचार्यास्तेन उच्यन्ते॥१॥ सूत्रार्थविल्लक्षणयुक्तो गच्छस्याधारभूतश्च / गणतप्तिविप्रमुक्तोऽर्थं वाचयत्याचार्यः॥ 2 // सम्यक्त्वज्ञानदर्शनयुक्तः सूत्रार्थतदुभयविधिज्ञः। आचार्यस्थानयोग्यः सूत्रं वाचयत्युपाध्यायः॥ 1 // तस्माद्बतसंपन्ना गृहीतकालोचितसकलसूत्रार्थाः / अनुयोगानुज्ञाया // 249 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy