________________ श्रीस्थानाङ्ग जोगा भणिया जिणिंदेहिं॥१॥ इहराउ मोसावाओ पवयणखिंसा य होइ लोयंमि। सेसाणवि गुणहाणी तित्थुच्छेओ य भावेणं // 2 // श्रीअभय० इति, गणाचार्योऽप्यौत्सर्गिक एवं-सुत्तत्थे निम्माओ पियदढधम्मोऽणुवत्तणाकुसलो। जाईकुलसंपन्नो गंभीरो लद्धिमंतो य॥१॥ वृत्तियुतम् भाग-१ संगहुवग्गहनिरओ कयकरणो पवयणाणुरागी य। एवंविहो उ भणिओ गणसामी जिणवरिदेहिं॥ 2 // (पञ्चवस्तु 1315-16) // 250 // अथैवंविधगुणाभावे अनुज्ञाया अप्यभावात् कथमन्या समनुज्ञा भविष्यतीति?, अत्रोच्यते, उक्तगुणानांमध्यादन्यतमगुणा भावेऽपि कारणविशेषात् सम्भवत्येवासी, कथमन्यथाऽभिधीयते-जे यावि मंदित्ति गुरुं विइत्ता, डहरे इमे अप्पसुएत्ति नच्चा। हीलंति मिच्छंपडिवजमाणा, करेंति आसायण ते गुरूणं॥१॥(दशवै०नि०९/१/२) इति, अतः केषाश्चिद्गुणानामभावेऽप्यनुज्ञा समग्रगुणभावे तु समनुज्ञेति स्थितम्, अथवा स्वस्य मनोज्ञाः- समानसामाचारीकतया अभिरुचिताः स्वमनोज्ञाः सह वा मनोहानादिभिरिति समनोज्ञा- एकसाम्भोगिकाः साधवः, कथं त्रिविधा इत्याह-आचार्यतये त्यादि, भिक्षुक्षुल्लकादिभेदाः सन्तोऽपि न विवक्षिताः, त्रिस्थानकाधिकारादिति / एवं उवसंपय त्ति, 'एव'मित्याचार्यत्वादिभिस्त्रिधा समनुज्ञावत् / उपसंपत्तिरुपसंपद्- ज्ञानाद्यर्थं भवदीयोऽहमित्यभ्युपगमस्तथाहि-कश्चित् स्वाचार्यादिसन्दिष्टः सम्यक्श्रुतग्रन्थानां दर्शनप्रभावकशास्त्राणां वा सूत्रार्थयोर्ग्रहणस्थिरीकरणविस्मृतसन्धानार्थं तथा चारित्रविशेषभूताय वैयावृत्त्याय क्षपणाय वा सन्दिष्टमाचार्यान्तरं यदुपसम्पद्यते, उक्तं च-उवसंपया य तिविहा णाणे तह दंसणे चरित्ते य / दसणणाणे तिविहा दुविहा य चरित्तअट्ठाए॥१॥ योग्या भणिता जिनेन्द्रैः / / 1 / / इतरथा तु मृषावादः प्रवचननिन्दा च भवति लोके। शेषाणामपि गुणहानिस्तीर्थोच्छेदश्वावश्यतया / / 2 / / 0 सूत्रार्थयोर्निर्मातः प्रियदृढधर्मानुवर्तनाकुशलः / जातिकुलसंपन्नो गम्भीरो लब्धिमांश्च // 1 // संग्रहोपग्रहनिरतः कृतकरणः प्रवचनानुरागी च / एवंविध एव भणितो गणस्वामी जिनवरेन्द्रैः॥२॥ 80ये चापि गुरुं मन्द इति विदित्वा बालोऽसावल्पश्रुत इति च ज्ञात्वा मिथ्यात्वं प्रतिपद्यमाना हीलयन्ति ते गुरूणामाशातनां कुर्वन्ति // 1 // 0 उपसंपच्च त्रिविधा ज्ञाने तथा दर्शने चारित्रे च / दर्शनज्ञाने त्रिविधा द्विविधा च चारित्रार्थम् // 1 // तृतीयमध्ययन त्रिस्थानम्, तृतीयोद्देशक: सूत्रम् 173-174 विसंभोगकारणानि, आचार्यत्वाधनुज्ञासमनुज्ञोपसंपद्विहानानि (आचार्यादिलक्षणानि) // 25