________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 245 // तृतीयमध्ययनं | त्रिस्थानम्, तृतीयोद्देशकः सूत्रम् 168 अपराधानालोचनाऽऽलोचना फलम् आलोएजाजाव पडिवजेजा, तं०-णाणट्ठताते दंसणट्ठयाते चरित्तट्ठयाते ६॥सूत्रम् 168 // तिहिं ठाणेही त्यादि, अस्य च पूर्वसूत्रेण सहायं सम्बन्धः- पूर्वसूत्रे मिथ्यादर्शनवतामसमञ्जसतोक्ता, इह तु कषायवतां तामाहेत्येवंसम्बन्धस्यास्य व्याख्या- मायी मायावान् मायां मायाविषयं गोपनीयं प्रच्छन्नमकार्यं कृत्वा नो आलोचयेद् मायामेवेति, शेषं सुगमम्, नवरमालोचनं- गुरुनिवेदनं प्रतिक्रमणं- मिथ्यादुष्कृतदानं निन्दा- आत्मसाक्षिका गर्दागुरुसाक्षिका वित्रोटनं- तदध्यवसायविच्छेदनं विशोधनं- आत्मनश्चारित्रस्य वा अतीचारमलक्षालनमकरणताभ्युत्थानंपुनर्नैतत् करिष्यामीत्यभ्युपगमः अहारिहं यथोचितं पायच्छित्तं'ति पापच्छेदकं प्रायश्चित्तविशोधकंवा तपःकर्म-निर्विकृतिकादि प्रतिपद्येत, तद्यथा- अकार्षमहमिदमतः कथं निन्द्यमित्यालोचयिष्यामि स्वमाहात्म्यहानिप्राप्तेरित्येवमभिमानात् 1 तथा करोमिचाहमिदानीमेव कथमसाध्विति भणामि र करिष्यामीति चाहमेतदकृत्यमनागतकालेऽपिकथं प्रायश्चित्तं प्रतिपद्य इति 3 / कीर्तिः- एकदिग्गामिनी प्रसिद्धिः सर्वदिग्गामिनी सैव वर्णो यशःपर्यायत्वादस्य अथवा दानपुण्यफला कीर्तिः पराक्रमकृतं यशः, तच्च वर्ण इति तयोः प्रतिषेधोऽकीर्तिरवर्णश्चेति, अविनयः साधुकृतो मेस्यादिति, इदंच सूत्रमप्राप्तप्रसिद्धिपुरुषापेक्षम्, मायं कुट्टत्ति मायां कृत्वा-मायां पुरस्कृत्य माययेत्यर्थः, परिहास्यति हीना भविष्यति पूजा पुष्पादिभिः सत्कारो वस्त्रादिभिः, इदमेकमेव विवक्षितमेकरूपत्वादिति, इदंतु प्राप्तप्रसिद्धिपुरुषापेक्षम्, शेषं सुगमम् // उक्तविपर्ययमाह-तिही त्यादि सूत्रत्रयं स्पष्टम्, किन्तु मायी मायं कटु आलोएज त्ति इह मायी अकृत्यकरणकाल एव आलोचनादिकाले त्वमाय्येव आलोचनाद्यन्यथानुपपत्तेरिति, अस्सिं ति अयम्, यतो मायिन इहलोकाद्या गर्हिता भवन्ति यतश्चामायिन इहलोकाद्याः प्रशस्ता भवन्ति यतश्चामायिन आलोचनादिना निरतिचारीभूतस्य ज्ञानादीनिस्वस्वभावं लभन्ते अतोऽहममायी भूत्वाऽऽलोच // 245 //