SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग Bणार्थः स च पूर्ववाक्यार्थादुत्तरवाक्यार्थस्य विलक्षणतामाह, एवमाइक्खामी त्यादि पूर्ववत्, कृत्यं- करणीयमनागतकाले श्रीअभय० वृत्तियुतम् दुःखं, तद्धेतुकत्वात् कर्म, स्पृश्यं-स्पृष्टलक्षणबन्धावस्थायोग्यं क्रियमाणं वर्तमानकाले कृतमतीते, अकरणं नास्ति कर्मणः भाग-१ कथञ्चनापीति भावः, स्वमतसर्वस्वमाह- कृत्वा कृत्वा कर्मेति गम्यते, प्राणादयो वेदनां- कर्मकृतशुभाशुभानुभूति वेदयन्ति- अनुभवन्तीति वक्तव्यं स्यात् सम्यग्वादिनामिति / त्रिस्थानकस्य द्वितीय उद्देशको विवरणतः समाप्तः॥ तृतीयमध्ययन त्रिस्थानम्, तृतीयोद्देशकः सूत्रम् 168 अपराधानालोचनाऽऽलोचनाफलम् // 244 // ॥तृतीयाध्ययने तृतीयोद्देशकः॥ उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्ध-इहानन्तरोद्देशके विचित्रा जीवधाः प्ररूपिता इहापित एव प्ररूप्यन्त इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रत्रयं तिहिं ठाणेहिमायी मायंकटु णो आलोतेजाणो पडिक्कमेजाणो णिदिजाणो गरहिजाणो विउठूलाणो विसोहेजाणो अकरणाते अब्भुटेज्जा णो अहारिहं पायच्छित्तं तवोकम्मं पडिवज्जेज्जा, तं०- अकरिसुवाऽहं करेमि वाऽहं करिस्सामि वाऽहं 1 / तिहिं ठाणेहिं मायी मायं कट्टणो आलोतेजा णो पडिक्कमिज्जा जाव णो पडिवजेज्जा अकित्ती वा मे सिता अवण्णे वा मे सिया अविणते वा मे सिता तिहिं ठाणेहिमायीमायंकटु णो आलोएजाजाव नोपडिवजेज्जातं०-कित्ती वामे परिहातिस्सतिजसोवामेपरिहातिस्सति पूयासक्कारे वा मे परिहातिस्सति 3 / तिहिं ठाणेहिमायी मायंकटु आलोएज्जा पडिक्कमेजा जाव पडिवज्जेज्जातं०-मायिस्सणं अस्सिं लोगे गरहिते भवति उववाए गरहिए भवति आयाती गरहिया भवति 4 / तिहिं ठाणेहिं मायी मायंकटु आलोएजा जाव पडिवजेज्जा तं०- अमायिस्स णं अस्सिं लोगे पसत्थे भवति उववाते पसत्थे भवइ आयाई पसत्था भवति 5 / तिहिं ठाणेहिं मायी मायं कट्ट // 244 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy