SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 128 // सूत्रम् 87 देवाः , ताभ्यां चार्द्धचन्द्राकारा देवकुरवः कृता, अत एव वक्षाराकारक्षेत्रकारिणौ पर्वतौ वक्षारपर्वताविति / जंबू इत्यादि तथैव, द्वितीयमध्ययन नवरमपरपाइँ गन्धमादनः पूर्वपाधैमाल्यवानिति ।दो दीहवेयवृत्ति, वृत्तवैताढ्यव्यवच्छेदार्थ दीर्घग्रहणम्, वैताढ्यौ विजयाढ्यौ द्विस्थानम्, तृतीयोद्देशकः वेति संस्कारः, तौ च भरतैरावतयोर्मध्यभागे पूर्वापरतो लवणोदधिं स्पृष्टवन्तौ पञ्चविंशतियोजनोच्छ्रितौ तत्पादावगाढौ पञ्चाशद्विस्तृतौ आयतसंस्थितौ सर्वराजतावुभयतो बहिः काञ्चनमण्डनाङ्काविति, आह च- पणुवीसं उविद्धो पन्नासं जोयणाण क्षुद्रहिमवच्छि खर्याद्याः विच्छिन्नो। वेयड्डो रययमओ भारहखेत्तस्स मज्झम्मि॥१॥ (बृहत्क्षेत्र० १७८)त्ति, भारहए ण मित्यादि, वैतादयेऽपरतस्तमिश्रागुहा पर्वताः, स्वात्याद्या गिरिविस्तारायामा द्वादशयोजनविस्ताराऽष्टयोजनोच्छ्रया आयतचतुरस्रसंस्थाना विजयद्वारप्रमाणद्वारा वज्रकपाटपिहिता बहुमध्ये द्वियोजनान्तराभ्यां त्रियोजनविस्ताराभ्यामुन्मग्नजलानिमग्नजलाभिधानाभ्यां नदीभ्यां युक्ता, तद्वत् पूर्वतः खण्डप्रपाता सौमनस्काद्या वक्षस्काराः, गुहेति / तत्थ णं ति तयोः तमिस्रायां कृतमाल्लक इतरस्यांनृत्तमालक इति / एरावए इत्यादि तथैव / जंबू इत्यादि, हिमवद्वर्षधरपर्वतेल ह्येकादश कूटानि सिद्धायतन 1 क्षुल्लहिमवत् 2 भरत 3 इला 4 गङ्गा 5 श्री 6 रोहितांशा 7 सिंधु 8 सुरा 9 हैमवत 10 वैश्रमण तिमिस्रगु हाद्याः, क्षुल्ल११ कूटाभिधानानि भवन्ति, पूर्वदिशि सिद्धायतनकूटं ततः क्रमेणापरतोऽन्यानि सर्वरत्नमयानि स्वनामदेवतास्थानानि हिमवदाद्या पञ्चयोजनशतोच्छ्रयाणि तावदेव मूले विस्तृतानि उपरि तदर्द्धविस्तृतानि, आद्य सिद्धायतनं पञ्चाशद्योजनायामंतदर्द्धविष्कम्भं (आयामाद्यैः) षट्त्रिंशदुच्चमष्टयोजनायामैश्चतुर्योजनविष्कम्भप्रवेशैस्त्रिभिद्वारैरुपेतं जिनप्रतिमाष्टोत्तरशतसमन्वितम्, शेषेषु प्रासादाःसार्द्धद्विषष्टियोजनोच्चास्तदर्द्धविस्तृतास्तन्निवासिदेवतासिंहासनवन्त इति / इह तु प्रकृतनगनायकनिवासभूतत्वाद्देवनिवासभूतानां तेषां // 128 // मध्ये आद्यत्वाच्च हिमवत्कूटं गृहीतं सर्वान्तिमत्वाच्च वैश्रमणकूटं द्विस्थानकानुरोधेनेति, आह च- कत्थइ देसग्गहणं कत्थइ पञ्चविंशतिरुद्वेधः पञ्चाशद्योजनानां विस्तीर्णः। वैताढ्यो रजतमयो भरतक्षेत्रस्य मध्ये // 1 // तमिसायां गुहायां कृत्तमाल्यक(मु०) 0 वैश्रवण० (मु०)02 दीर्घवैताढ्याः , आद्यन्तकूटा:
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy