________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 127 // रुप्पकणगमया॥५॥ चत्तारि जोयणसए उव्विद्धा णिसढणीलवन्ता य। णिसहो तवणिज्जमओ वेरुलिओ नीलवंतगिरी॥६॥ (बृहत्क्षेत्र० द्वितीयमध्ययन 130-31) उस्सेहचउब्भागो ओगाहो पायसो नगवराणं / वट्टपरिही उ तिउणो किंचूणछभायजुत्तो य॥ 7 // त्ति, चतुरस्रपरिधिस्तु द्विस्थानम्, तृतीयोद्देशकः आयामविष्कम्भद्विगुण इति / जंबू इत्यादि दो वट्टवेयड्ढपव्वय त्ति, द्वौ वृत्तौ पल्याकारत्वाद् वैताढ्यौ नामतस्तौ च तौ पर्वतौ / सूत्रम् 87 क्षुद्रहिमवच्छिचेति विग्रहः, सर्वतः सहस्रपरिमाणौ रजतमयौ, तत्र हैमवते शब्दापाती, उत्तरतस्तु ऐरण्यवते विकटापातीति, तत्थ त्ति तयो खाद्या: वृत्तवैताढ्ययोः क्रमेण स्वातिप्रभासौ देवौ वसतः, तद्भवनभावादिति / एवं हरिवर्षे गन्धापाती रम्यकवर्षे माल्यवत्पर्यायो / पर्वता:, देवौ च क्रमेणैवेति॥जंबूइत्यादि पुव्वावरे पासे त्ति, पार्श्वशब्दस्य प्रत्येकं सम्बन्धात् पूर्वपार्श्वेऽपरपार्श्वे च, किंभूते? - एत्थ त्ति स्वात्याद्या देवा:, प्रज्ञापकेनोपदय॑माने क्रमेण सौमनसविद्युत्प्रभौ प्रज्ञप्तौ, किम्भूतौ?-अश्वस्कन्धसदृशावादौ निम्नौ पर्यवसान उन्नतौ, यतो सौमनस्काद्या वक्षस्काराः, निषधसमीपेचतुःशतोच्छ्रितौ मेरुसमीपेतुपञ्चशतोच्छ्रिताविति, आह च-वासहरगिरितेणं रुंदा पंचेव जोयणसयाइं। चत्तारिसउब्विद्धा दीर्घवैताढ्या:, ओगाढा जोयणाण सयं // 1 // पंचसए उब्विद्धा ओगाढा पंचगाउयसयाई। अंगुलअसंखभागो विच्छिन्ना मंदरतेणं॥ 2 // (बृहत्क्षेत्र २६०-६१)वक्खारपव्वयाणं आयामो तीस जोयणसहस्सा। दोन्नि य सया णवहिया छच्च कलाओ चउण्हं पि॥३॥ (बृहत्क्षेत्र० 259) हाद्याः, क्षुल्ल हिमवदाद्या त्ति, अवद्धचंद त्ति अपकृष्टमर्द्ध चन्द्रस्यापार्द्धचन्द्रस्तस्य यत्संस्थानं- आकारोगजदन्ताकृतिरित्यर्थः, तेन संस्थितावपार्द्धचन्द्र- आद्यन्तकूटा: (आयामाद्यैः) संस्थानसंस्थितौ, अर्द्धचन्द्रसंस्थानसंस्थिताविति क्वचित्पाठः, तत्र अर्द्धशब्देन विभागमानं विवक्ष्यते, नतु समप्रविभागतेति, रुक्मिमहाहिमवन्तौ द्विशतोचौ रूप्यकनकमयौ // 5 // योजनचतुःशतोचौ निषधनीलवन्तौ निषधस्तपनीयमयो वैडूर्यो नीलवान् गिरिः // 6 // उत्सेधचतुर्भागोऽवगाहः // 127 // प्रायशो नगवराणां / वृत्तपरिरयस्त्रिगुणः किंचिदूनषड्भागयुक्त इति / / 7 // 0 रम्यग्वर्षे (म०)। वर्षधरगिर्यन्ते विस्तताः पञ्चैव योजनशतानि चतुःशतोच्चा योजनानां & शतमवगाढाः॥१॥ पञ्चशतोद्वेधाः पञ्चशतगव्यूतावगाढाः / अंगुलासंख्यभागविस्तीर्णा मन्दरसमीपे // 2 // वक्षस्कारपर्वतानामायामस्त्रिंशद्योजनसहस्राणि द्वे शते नवाधिके षट्च कलाः चतुर्णामपि // 3 // तिमिस्रगु