SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 126 // भरतानन्तरः, शिखरी पुनर्यत्परमैरवतम्, तौ च पूर्वापरतोलवणसमुद्रावबद्धावायामतश्च चउवीस सहस्साईणव य सए जोयणाण द्वितीयमध्ययन द्विस्थानम्, बत्तीसे। चुल्लहिमवंतजीवा आयामेणं कलद्धं च // 1 // (बृहत्क्षेत्र०५२)२४९३२१ एवं शिखरिणोऽपि, तथा भरतद्विगुणविस्तारौ तृतीयोद्देशकः योजनशतोच्छायौ पञ्चविंशतियोजनावगाढौ आयतचतुरस्रसंस्थानसंस्थितौ, परिणाहस्तु तयोः "पणयालीस सहस्सा सयमेगं सूत्रम् 87 क्षुद्रहिमवच्छिनव य बारस कलाओ। अद्धं कलाएँ हिमवंतपरिरओ सिहरिणो चेव॥१॥'त्ति, 4510992 1. एव' मिति यथा हिम खर्याद्याः वच्छिखरिणौ 'जंबूद्दीवे'त्यादिनाऽभिलापेनोक्तौ एवं महाहिमवदादयोऽपीति, तत्र महाहिमवाल्लघ्वपेक्षया, स च दक्षिणतो पर्वताः, स्वात्याद्या रुक्मी चोत्तरतः, एवमेव निषधनीलवन्तौ, नवरमेतेषामायामादयो विशेषतः क्षेत्रसमासाद् अवसेयाः, किञ्चित्तु तद्गाथा देवाः , भिरेवोच्यते- पंचसए छव्वीसे छच्च कला वित्थडं भरहवासं / दससय बावन्नऽहिया बारस य कलाओ हिमवंते॥१॥ हेमवए पंचहिया सौमनस्काद्या वक्षस्काराः, इगवीससया उ पंच य कलाओ। दसहियबायालसया दस य कलाओ महाहिमवे॥२॥ हरिवासे इगवीसा चुलसीइ सया कला य एक्का दीर्घवैताढ्याः , य। सोलससहस्स अट्ठ य बायाला दो कला णिसढे // 3 // तेत्तीसं च सहस्सा छच्च सया जोयणाण चुलसीया। चउरो य कला सकला हाद्याः, क्षुल्लमहाविदेहस्स विक्खंभो॥४॥ (बृहत्क्षेत्र० 29-32) जोयणसयमुव्विद्धा कणगमया सिहरिचुल्लहिमवंता। रुप्पिमहाहिमवंता दुसउच्चा हिमवदाद्या आद्यन्तकूटाः 0चतुर्विंशतिः सहस्राणि नव च शतानि द्वात्रिंशच्च योजनानां क्षुल्लहिमवज्जीवाऽऽयामेन कलार्द्ध च 24932- हि० जीवा। 0 पञ्चचत्वारिंशत्सहस्राणि एकं शतं (आयामाद्यैः) नवाधिकं द्वादश च कलाः। कलाया अर्द्ध च हिमवत्परिरयः शिखरिणश्चैव // 1 // हि० परि० 45109 2 0 षड्विंशत्यधिकानि पंच शतानि षट् च कला विस्तृत भरतक्षेत्रम्। द्विपञ्चाशदधिकानि दश शतानि द्वादश च कला हिमवतः॥१॥ हैमवते पञ्चाधिकान्येकविंशतिशतानि पंच च कलाः। दशाधिकानि द्विचत्वारिंशच्छतानि दश च कला महाहिमवति // 2 // हरिवर्षे एकविंशत्यधिकानि चतुरशीतिः शतानि कला चैका षोडशसहस्राणि अष्टशताधिकानि द्विचत्वारिंशत् द्वे च कले निषधे॥ 83 // त्रयस्त्रिंशत्सहस्राणि षट् च शतानि चतुरशीत्यधिकानि योजनानाम् / चतस्रश्च कलाः सकलाः महाविदेहस्य विष्कम्भः॥ 4 // शतयोजनोच्चौ कनकमयौ शिखरिक्षुल्ल-3 हिमवन्तौ। तिमिस्रगु // 126 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy