________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 125 // द्वितीयमध्ययन द्विस्थानम्, तृतीयोद्देशकः सूत्रम् 87 क्षुद्रहिमवच्छिखर्याद्याः पर्वताः, स्वात्याद्या देवाः , मालवंतपरियाए चेव, तत्थ णं दो देवा महिड्डिया चेव जाव पलिओवमट्टितीया परिवसंति, तं०- अरुणेचेव पउमे चेव, जंबूमंदरस्स पव्वयस्स दाहिणेणं देवकुराए पुव्वावरे पासे एत्थणं आसक्खंधगसरिसा अद्धचंदसंठाणसंठिया दोवक्खारपव्वया पं० तं०- बहुसम जाव सोमणसे चेव विजुप्पभेचेव, जंबूमंदर० उत्तरेणं उत्तरकुराए पुव्वावरे पासे एत्थणं आसक्खंधगसरिसा अद्धचंदसंठाणसंठिया दो वक्खारपव्वया पं० तं०- बहु० जाव गंधमायणे चेव मालवंतेचेव, जंबूमंदरस्स पव्वयस्स उत्तरदाहिणेणं दो दीहवेयद्दपव्वया पं० तं०- बहुसमतुल्ला जाव भारहे चेव दीहवेयढे एरावते चेव दीहवेयड्ढे, भारहए णं दीहवेयढे दो गुहाओ पं० तं०- बहुसमतुल्लाओ अविसेसमणाणत्ताओ अन्नमन्नं णातिवटैंति आयामविक्खंभुच्चत्तसंठाणपरिणाहेणं, तं०-तिमिसगुहा चेव खंडगप्पवायगुहा चेव, तत्थ णं दो देवा महिड्विया जाव पलिओवमद्वितीया परिवसंति, तं०- कयमालए चेव नट्टमालए चेव, एरावयए णं दीहवेयढे दो गुहाओ पं० तं०-जाव कयमालए चेव नट्टमालए चेव / जंबूमंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंते वासहरपव्वए दो कूडा पं० तं०- बहुसमतुल्ला जाव विक्खंभुच्चत्तसंठाणपरिणाहेणं, तं०-चुल्लहिमवंतकूडे चेव वेसमणकूडे चेव, जंबूमंदरदाहिणेणं महाहिमवंते वासहरपव्वए दो कूडापं० तं०- बहुसम० जाव महाहिमवन्तकूडे चेव वेरुलियकूडे चेव, एवं निसढे वासहरपव्वए दो कूडापं० २०बहुसम० जाव निसढकूडे चेव रुयगप्पभे चेव / जंबूमंदर० उत्तरेणं नीलवंते वासहरपव्वए दो कूडा पं० तं०- बहुसम० जाव तं०नीलवंतकूडे चेव उवदंसणकूडे चेव, एवं रुप्पिंमि वासहरपव्वए दो कूडा पं० बहुसम० जाव तं०- रुप्पिकूडे चेव मणिकंचणकूडे चेव, एवं सिहरिंमि वासहरपे दो कूडा पं० तं०- बहुसम० जाव तं०- सिहरिकूडे चेव तिगिछिकूडे चेव॥ सूत्रम् 87 // जंबू इत्यादि, वर्ष-क्षेत्रविशेषं धारयतो- व्यवस्थापयत इति वर्षधरौ चुल्लो त्ति महदपेक्षया लघुर्हिमवान् चुल्लहिमवान् सौमनस्काद्या वक्षस्काराः, दीर्घवैतादया:, तिमिसगुहाद्याः, क्षुल्लहिमवदाद्या आद्यन्तकूटा: (आयामाद्यैः) // 125 //