________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 124 // स्वात्याद्या जोयणुव्विद्धो॥१॥दोकोसे विच्छिन्नो विडिमा छज्जोयणाणि जंबूए। चाउद्दिसिंपिसाला पुब्विल्ले तत्थ सालंमि॥२॥भवणं कोसपमाणं द्वितीयमध्ययन सयणिज्जं तत्थऽणाढियसुरस्स। तिसु पासाया सालेसु तेसु सीहासणा रम्मा // 3 // (बृहत्क्षेत्र० २८६-८७-८८)इति, शाल्मल्या द्विस्थानम्, तृतीयोद्देशकः मप्येवमेवेति, कूटाकारा- शिखराकारा शाल्मली कूटशाल्मलीति संज्ञा, सुष्ठ दर्शनमस्या इति सुदर्शनेतीयमपि संज्ञेति, सूत्रम् 87 तत्थ त्ति तयोर्महाद्रुमयोः महे त्यादि महती ऋद्धिः- आवासपरिवाररत्नादिका ययोस्तौ महर्द्धिकौ यावद्ग्रहणात् महजुइया 8 क्षुद्रहिमवच्छि खर्याद्याः महाणुभागा महायसा महाबल त्ति, तत्र द्युतिः- शरीराभरणदीप्तिः अनुभाग:- अचिन्त्या शक्तिर्वैक्रियकरणादिका यश:- पर्वताः, ख्यातिः, बलं-सामर्थ्य शरीरस्य सौख्यं-आनन्दात्मकम्, महेसक्खा इति क्वचित्पाठः, महेशौ- महेश्वरावित्याख्या ययोस्तो देवाः , महेशाख्याविति, पल्योपमं यावत् स्थिति:- आयुर्ययोस्तौ तथा / गरुड:- सुपर्णकुमारजातीयो वेणुदेवो नाम्ना, अणाढिउत्ति सौमनस्काद्या वक्षस्काराः, नाम्ना॥ दीर्घवैतायाः, ___ जंबूमंदरस्स पव्वयस्स य उत्तरदाहिणेणं दो वासहरपव्वया (पं० तं०-) बहुसमतुल्ला अविसेसमणाणत्ता अन्नमन्नं णातिवटुंति हाद्याः, क्षुल्लआयामविक्खंभुच्चत्तोव्वेहसंठाणपरिणाहेणं, तंजहा-चुल्लहिमवंते चेव सिहरिच्चेव, एवं महाहिमवंतेचेवरुप्पिञ्चेव, एवं णिसढे चेव हिमवदाद्या णीलवंते चेव, जंबूमंदरस्स पव्वयस्स उत्तरदाहिणेणं हेमवंतेरणवतेसु वासेसु दो वट्टवेतडपव्वता (पं० तं०-) बहुसमतुल्ला आद्यन्तकूटा: (आयामाद्यैः) अविसेसमणाणत्ता जाव सद्दावातीचे वियडावातीचेव, तत्थणंदो देवा महिड्डिया जाव पलिओवमद्वितीया परिवसंति तं०-साती चेव पभासे चेव, जंबूमंदरस्स उत्तरदाहिणेणं हरिवासरम्मतेसुवासेसुदो वट्टवेयडपव्वया (पं० तं०-) बहुसम० जाव गंधावातीचेव // 124 // - योजनोद्वेधः॥ 1 // क्रोशद्वयं विस्तीर्णो विटपो जम्ब्वाः शाखा षट् योजनाः चतुर्दिशमपि शालाः पौरस्त्यां तत्र शालायां // 2 // भवनं क्रोशप्रमाणं शयनीयं / तत्रानादृतसुरस्य तिसृषु प्रासादाः शालासु तासु सिंहासनानि रम्याणि // 3 // तिमिस्रगु