________________ वृत्तियुतम् भाग-१ // 129 // तृतीयोद्देशकः सूत्रम् 88 पद्यहृदाद्या हृदा: श्रृयाद्या देव्यः घेप्पंति निरवसेसाई। उक्कमकमजुत्ताई कारणवसओ निउत्ताई // 1 // (विशेषाव० ३९)ति कूटसङ्गहश्चायं-"वेयङ्क 9 मालवंते 9 विज्जुप्पह 9 निसह 9 णीलवंते य 9 / णव णव कूडा भणिया एकारस सिहरि 11 हिमवंते ११॥१॥रुप्पि 8 महाहिमवंते 8 सोमणसे 7 गंधमायणनगे य 7 / अट्ठट्ठ सत्त सत्त य वक्खारगिरीसु चत्तारि ॥२॥(बृहत्क्षेत्र० १३२-३३)त्ति / जंबू इत्यादि, महाहिमवति ह्यष्टौ कूटानि, सिद्ध 1 महाहिमवद् 2 हैमवद् 3 रोहिता 4 ह्री५ हरिकान्ता 6 हरि 7 वैडूर्य 8 कूटाभिधानानि, द्वयग्रहणे च कारणमुक्तमिति / एव मित्यादि, एवंकरणाद् जंबू इत्यादिरभिलापो दृश्यः, निषधवर्षधरपर्वते हि सिद्ध 1 निषध 2 हरिवर्ष 3 प्राग्विदेह 4 हरि 5 धृति ६शीतोदा 7 अपरविदेह 8 रुचकाख्यानि ९स्वनामदेवतानि नव कूटानि, इहापि द्वितीयान्त्ययोर्ग्रहणं प्राग्वद् व्याख्येयमिति / जंबू इत्यादि, नीलवर्षधरपर्वते हि सिद्ध 1 नील 2 पूर्वविदेह 3 शीता 4 कीर्ति 5 नारीकान्ता 6 ऽपरविदेह 7 रम्यक 8 उपदर्शना ९ख्यानि नव कूटानि, इहापि द्वितीयान्त्यग्रहणं प्राग्वदिति / एव' मित्यादि, रुक्मिवर्षधरे हि सिद्ध 1 रुक्मि 2 रम्यक 3 नरकान्ता 4 बुद्धि 5 रौप्यकूला 6 हैरण्यवद् 7 मणिकाञ्चनकूटा 8 ख्यानि अष्ट कूटानि, द्वयाभिधानं च प्राग्वदिति। एव मित्यादि शिखरिणि हि वर्षधरे सिद्ध 1 शिखरि 2 हैरण्यवत 3 सुरादेवी 4 रक्ता 5 लक्ष्मी 6 सुवर्णकूला 7 रक्तोदा 8 गन्धापाति 9 ऐरावत 10 तिगिच्छिकूटा 11 ख्यानि एकादश कूटानि, इहापि द्वयोर्ग्रहणं तथैवेति॥ जंबूमंदर० उत्तरदाहिणेणं चुल्लहिमवंतसिहरीसुवासहरपव्वयेसुदो महदहा पं० त०- बहुसमतुल्ला अविसेसमणाणत्ता अण्णमण्णं _णातिवटुंति, आयामविक्खंभउव्वेहसंठाणपरिणाहेणं, तं०-पउमद्दहे चेव पुंडरीयदहे चेव, तत्थ णं दो देवयाओ महड्डियाओजाव कुत्रचिद्देशग्रहणं क्वापि गृह्यन्ते निरवशेषाणि / उत्क्रमक्रमयुक्तानि कारणवशतो नियुक्तानि // 1 // 7 वैताढ्ये माल्यवति विद्युत्प्रभे निषधे नीलवति च नव नव कूटानि भणितानि एकादश शिखरि हिमवति // 1 / / रुक्मिमहाहिमवतोः सौमनसगन्धमादननगयोः। अष्टाष्ट सप्त सप्त च वक्षस्कारगिरिषु चत्वारि // 2 // // 129 //