________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 364 // 273-277 अगुत्ता णाममेगा गुत्तदुवारा अगुत्ताणाममेगा अगुत्तदुवारा, एवामेव चत्तारित्थीओ पं० तं०- गुत्ता नाममेगा गुतिंदिता गुत्ताणाममेगा 8 चतुर्थमध्ययन अगुत्तिदिआ (ह्व)४॥ सूत्रम् 275 // चतु:स्थानम्, प्रथमोद्देशकः चउविहा ओगाहणा पं० तं०-दव्वोगाहणा खेत्तोगाहणा कालोगाहणा भावोगाहणा॥सूत्रम् 276 // सूत्रम् चत्तारि पन्नत्तीओ अंगबाहिरियातो पं० तं०- चंदपन्नत्ती सूरपन्नत्ती जम्बुद्दीवपन्नत्ती दीवसागरपन्नत्ती॥सूत्रम् २७७॥चउट्ठाणस्स असुरादीनापढमो उद्देसओ॥१॥ मग्रमहिषी चतुष्कं, चमरस्से त्यादिकमग्रमहिषीसूत्रप्रपञ्चमाह, कण्ठ्यश्चायम्, नवरं महारन्नो त्ति लोकपालस्याग्रभूताः- प्रधाना महिष्यो गोरसस्नेहम हाविकृतयः, राजभार्या अग्रमहिष्य इति, वइरोयणत्ति-विविधैः प्रकारै रोच्यन्ते-दीप्यन्त इति विरोचनास्त एव वैरोचना:- उत्तरदिग्वा- (विकृतिस्वसिनोऽसुरास्तेषामिन्द्रः, धरणसूत्रे एव मिति कालवालस्येव कोलपालशैलपालशङ्खपालानामेतन्नामिका एव चतस्रश्चतम्रो रूपम्),कूटा गारशालावत् भार्याः, एतदेवाह- जाव संखवालस्स त्ति, भूतानन्दसूत्रे एव मिति यथा कालवालस्य तथान्येषामपि, नवरं तृतीयस्थाने पुरुषस्त्री चतुर्भङ्गयो, चतुर्थो वाच्यः, धरणस्य दक्षिणनागकुमारनिकायेन्द्रस्य लोकपालानामग्रमहिष्यो यथा यन्नामिकास्तथा तन्नामिका एव सर्वेषां दाक्षिणात्यानां शेषाणामष्टानां वेणुदेवहरिकान्तअग्निशिखपूर्णजलकान्तअमितगतिवेलम्बघोषाख्यानामिन्द्राणां ये अङ्गबाह्यालोकपालाः सूत्रे दर्शितास्तेषां सर्वेषामिति, यथा च भूतानन्दस्यौदीच्यनागराजस्य तथा शेषाणामष्टानामौदीच्येन्द्राणां वेणु चन्द्रादिदालिहरिस्सहाग्निमानवविशिष्टजलप्रभामितवाहनप्रभञ्जनमहाघोषाख्यानांये लोकपालास्तेषामपीति,एतदेवाह-जहा धरणस्से त्यादि। उक्तं सचेतनानामन्तरमथान्तराधिकारादेवाचेतनविशेषाणां विकृतीनां गोरसस्नेहमहत्त्वलक्षणमन्तरं सूत्रत्रयेणाहचत्तारी त्यादि, गवां रसो गोरसो, व्युत्पत्तिरेवेयं गोरसशब्दस्य प्रवृत्तिस्तु महिष्यादीनामपि दुग्धादिरूपे रसे, विकृतयः द्रव्याधवगाहनाः प्रज्ञप्तयः