SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 364 // 273-277 अगुत्ता णाममेगा गुत्तदुवारा अगुत्ताणाममेगा अगुत्तदुवारा, एवामेव चत्तारित्थीओ पं० तं०- गुत्ता नाममेगा गुतिंदिता गुत्ताणाममेगा 8 चतुर्थमध्ययन अगुत्तिदिआ (ह्व)४॥ सूत्रम् 275 // चतु:स्थानम्, प्रथमोद्देशकः चउविहा ओगाहणा पं० तं०-दव्वोगाहणा खेत्तोगाहणा कालोगाहणा भावोगाहणा॥सूत्रम् 276 // सूत्रम् चत्तारि पन्नत्तीओ अंगबाहिरियातो पं० तं०- चंदपन्नत्ती सूरपन्नत्ती जम्बुद्दीवपन्नत्ती दीवसागरपन्नत्ती॥सूत्रम् २७७॥चउट्ठाणस्स असुरादीनापढमो उद्देसओ॥१॥ मग्रमहिषी चतुष्कं, चमरस्से त्यादिकमग्रमहिषीसूत्रप्रपञ्चमाह, कण्ठ्यश्चायम्, नवरं महारन्नो त्ति लोकपालस्याग्रभूताः- प्रधाना महिष्यो गोरसस्नेहम हाविकृतयः, राजभार्या अग्रमहिष्य इति, वइरोयणत्ति-विविधैः प्रकारै रोच्यन्ते-दीप्यन्त इति विरोचनास्त एव वैरोचना:- उत्तरदिग्वा- (विकृतिस्वसिनोऽसुरास्तेषामिन्द्रः, धरणसूत्रे एव मिति कालवालस्येव कोलपालशैलपालशङ्खपालानामेतन्नामिका एव चतस्रश्चतम्रो रूपम्),कूटा गारशालावत् भार्याः, एतदेवाह- जाव संखवालस्स त्ति, भूतानन्दसूत्रे एव मिति यथा कालवालस्य तथान्येषामपि, नवरं तृतीयस्थाने पुरुषस्त्री चतुर्भङ्गयो, चतुर्थो वाच्यः, धरणस्य दक्षिणनागकुमारनिकायेन्द्रस्य लोकपालानामग्रमहिष्यो यथा यन्नामिकास्तथा तन्नामिका एव सर्वेषां दाक्षिणात्यानां शेषाणामष्टानां वेणुदेवहरिकान्तअग्निशिखपूर्णजलकान्तअमितगतिवेलम्बघोषाख्यानामिन्द्राणां ये अङ्गबाह्यालोकपालाः सूत्रे दर्शितास्तेषां सर्वेषामिति, यथा च भूतानन्दस्यौदीच्यनागराजस्य तथा शेषाणामष्टानामौदीच्येन्द्राणां वेणु चन्द्रादिदालिहरिस्सहाग्निमानवविशिष्टजलप्रभामितवाहनप्रभञ्जनमहाघोषाख्यानांये लोकपालास्तेषामपीति,एतदेवाह-जहा धरणस्से त्यादि। उक्तं सचेतनानामन्तरमथान्तराधिकारादेवाचेतनविशेषाणां विकृतीनां गोरसस्नेहमहत्त्वलक्षणमन्तरं सूत्रत्रयेणाहचत्तारी त्यादि, गवां रसो गोरसो, व्युत्पत्तिरेवेयं गोरसशब्दस्य प्रवृत्तिस्तु महिष्यादीनामपि दुग्धादिरूपे रसे, विकृतयः द्रव्याधवगाहनाः प्रज्ञप्तयः
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy