________________ चतुर्थमध्ययन श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ चतुःस्थानम्, प्रथमोद्देशक: सूत्रम् 273-277 असुरादीनामग्रमहिषी // 363 // चतुष्कं. भूतरन्नो चत्तारि अग्गमहिसीओ पं० 20 रूववती बहुरूवा सुरूवा सुभगा, एवं पडिरूवस्सवि, पुण्णभद्दस्सणंजक्खिंदस्स जक्खरन्नो चत्तारि अग्गमहिसीओ पं० तं०-पुत्ता बहुपुत्तिता उत्तमा तारगा, एवं माणिभद्दस्सवि, भीमस्सणंरक्खसिंदस्स रक्खसरन्नो चत्तारि अग्गमहिसीओपं० तं०-पउमा वसुमती कणगा रतणप्पभा, एवं महाभीमस्सवि, किंनरस्सणं किंनरिंदस्स चत्तारि अग्ग० पं० तं०वडेंसा केतुमती रतिसेणा रतिप्पभा, एवं किंपुरिसस्सवि, सप्पुरिसस्सणं किंपुरिसिंदस्स चत्तारि अग्गमहिसीओपं० तं०-रोहिणी णवमिता हिरी पुष्फवती, एवं महापुरिसस्सवि, अतिकायस्स णं महोरगिंदस्स चत्तारि अग्गमहिसीओपं० तं०- भुयगा भुयगवती महाकच्छा फुडा, एवं महाकायस्सवि, गीतरतिस्स णं गंधव्विंदस्स चत्तारि अग्ग० पं० २०-सुघोसा विमला सुस्सरा सरस्सती, एवं गीयजसस्सवि, चंदस्सणंजोतिसिंदस्स जोतिसरन्नो चत्तारि अग्गमहिसीओपं० तं०- चंदप्पभा दोसिणाभा अच्चिमाली पभंकरा, एवं सूरस्सवि, णवरं सूरप्पभा दोसिणाभा अच्चिमाली पभंकरा, इंगालस्सणं महागहस्स चत्तारि अग्गमहिसीओपं० २०-विजया वेजयंती जयंती अपराजिया, एवं सव्वेसिं महग्गहाणं जाव भावकेउस्स, सक्कस्स णं देविंदस्स देवरन्नो सोमस्स महारन्नो चत्तारि अग्ग० पं० तं०-रोहिणी मयणा चित्ता सोमा, एवं जाव वेसमणस्स, ईसाणस्स णं देविंदस्स देवरन्नोसोमस्स महारन्नो चत्तारि अग्ग० पं० तं०-पुढवी राती रयणी विज्जू, एवं जाव वरुणस्स।सूत्रम् 273 // चत्तारिगोरसविगतीओपं० २०-खीरंदहिं सप्पिंणवणीतं, चत्तारि सिणेहविगइतीओपं० तं०- तेल्लंघयंवसाणवणीतं, चत्तारि महाविगतीओपं० तं०- महंमंसं मजं णवणीतं / / सूत्रम् 274 / / __ चत्तारि कूडागारा पं० तं०-गुत्ते णाम एगे गुत्ते गुत्ते णामं एगे अगुत्ते अगुत्ते णामं एगे गुत्ते अगुत्ते णामं एगे अगुत्ते, एवामेव चत्तारि पुरिसजाता पं० तं०- गुत्ते णाममेगे गुत्ते 4, चत्तारि कूडागारसालाओ पं० तं०- गुत्ता णाममेगा गुत्तदुवारा गुत्ता णाममेगा अगुत्तदुवारा गोरसस्नेहमहाविकृतयः, (विकृतिस्वरूपम्),कूटागारशालावत् पुरुषस्त्री चतुर्भङ्गयौ, द्रव्याद्यव गाहना: अङ्गबाहह्माचन्द्रादि // 363 //