________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 365 // 273-277 हाविकृतयः, शरीरमनसोः प्रायो विकारहेतुत्वादिति, शेषं प्रकटम्, नवरं सर्पिघृतम्, नवनीतं-म्रक्षणम्, स्नेहरूपा विकृतयः स्नेहविकृतयो / चतुर्थमध्ययनं वसा- अस्थिमध्यरसो, महाविकृतयो- महारसत्वेन महाविकारकारित्वाद्, महतः सत्त्वोपघातस्य कारणत्वाच्चेति, इह चतुःस्थानम्, प्रथमोद्देशक: विकृतिप्रस्तावाद् विकृतयो वृद्धगाथाभिः प्ररूप्यन्ते-खीरं 5 दहि 4 णवणीयं 4 घयं 4 तहा तेल्लमेव 4 गुड 2 मज्जं 2 / महु 3 मंसं सूत्रम् 3 चेव तहा ओगाहिमगं च दसमी उ॥१॥ गोमहिसुटिपसूणं एलगखीराणि पंच चत्तारि / दहिमाइयाई जम्हा उट्टीणं ताणि णो हुति॥ असुरादीना मनमहिषी२॥ चत्तारि होति तेल्ला तिलअयसिकुसुंभसरिसवाणं च। विगईओ सेसाइं डोलाईणं न विगईओ॥३॥ दवगुलपिंडगुला दो मज्जं पुण चतुष्कं, कट्ठपिट्ठनिप्फन्नं / मच्छियकोत्तियभामरभेयं च तिहा महं होइ॥ 4 // जलथलखहयरमंसं चम्मं वस सोणियं तिहेयंपि। आइल्ल तिन्नि गोरसस्नेहमचलचल ओगाहिमगं च विगईओ॥५॥ (पञ्चवस्तु २७१-७५)आदिमानि त्रीणि चलचलेत्येवं पक्वानि विकृतिरित्यर्थः सेसा न (विकृतिस्वहोंति विगई अ जोगवाहीण ते उ कप्पंती। परिभुजंति न पायं जं निच्छयओ न नजंति // 1 // एगेण चेव तवओ पूरिज्जति पूयएण जो | रूपम्),कूटा गारशालावत् ताओ। बीओवि स पुण कप्पइ निविगई लेवडो नवरं ॥२॥(पञ्चवस्तु 376-77) इत्यादि / अचेतनान्तराधिकारादेव गृहविशेषान्तरं / पुरुषस्त्री चतुर्भङ्गयो, दृष्टान्ततयाऽभिधित्सुः पुरुषस्त्रियोश्चान्तरं दार्टान्तिकतया अभिधातुकामः सूत्रचतुष्टयमाह- चत्तारि कूडे त्यादि, कूटानि शिखराणि स्तूपिकास्तद्वन्त्यगाराणि-गेहानि अथवा कूट-सत्त्वबन्धनस्थानंतद्वदगाराणि कूटागाराणि, तत्र गुप्तं-प्राकारादि क्षीरं दधि नवनीतं घृतं तथा तैलमेव गुडो मद्यम्। मधु मांसं चैव तथाऽवगाहिमं च दशमी तु॥१॥ गोमहिष्युष्ट्रीपशूनामेडकस्य क्षीराणि पञ्च। दध्यादीनि चतुर्धा al यस्मादुष्ट्रीणां तानि न भवन्ति // 2 // चत्वारि भवन्ति तैलानि तिलातसीकुसुम्भसर्षपाणां च / विकृतयः शेषाणि डोलियादीनां न विकृतयः॥ 3 // द्रवगुडपिण्डगुडौ द्वौ 8 मद्यं पुनः काष्ठपिष्टनिष्पन्नम् / माक्षिककोन्तिकभ्रामरभेदेन च मधु त्रिधा भवति // 4 // जलस्थलखचरमांसानि चर्म वसा शोणितं त्रिधैतदपि। आदिम पकानत्रयमवगाहिमं / 255 // च विकृतिस्तु॥ 5 // शेषा विकृतयो न भवन्ति ते योगवाहिनां कल्पन्ते। परिभुञ्जते न प्रायः यन्निश्चयतो न ज्ञायन्ते // 1 // एकेनापूपेन कटाहश्चैव यः पूर्यते ततो। द्वितीयोऽपि स पुनः कल्पते निर्विकृतिको लेपकृत्परम् // 2 // द्रव्याद्यवगाहनाः अड़बाह्याचन्द्रादि प्रजमय