SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 118 // द्वितीयमध्ययन द्विस्थानम्, तृतीयोद्देशकः सूत्रम् 85 देवादीनाम् उपपातादि आयुःसंवर्त्तकान्तम् (गर्भे वैक्रिय गत्यन्तरंच) यस्यां भुङ्क्तेसा यवमध्या चन्द्रप्रतिमेति, यस्यां तु कृष्णप्रतिपदि पञ्चदश भुक्त्वा एकैकहान्याऽमावास्यायामेकंशुक्लप्रतिपदि चैकमेव ततः पुनरेकैकवृद्ध्या पूर्णिमायां पञ्चदश भुङ्क्ते सा वज्रस्येव मध्यं यस्यां तन्वित्यर्थः सा वज्रमध्या चन्द्रप्रतिमेति, एवं भिक्षादावपि वाच्यमिति / / प्रतिमाश्च सामायिकवतामेव भवन्तीति सामायिकमाह- दुविहे इत्यादि, समानांज्ञानादीनामायो-लाभः समायः स एव सामायिकमिति, तद् द्विविधं-अगारवदनगारस्वामिभेदाद्, देशसर्वविरती इत्यर्थः॥ जीवधर्माधिकार एव तद्धर्मान्तराणि 'दोण्हं उववाए' इत्यादिभिश्चतुर्विंशत्या सूत्रैराह दोण्हं उववाएपं० तं०- देवाण चेव नेरइयाण चेव 1 दोण्हं उव्वट्टणा पं० तं०-णेरइयाण चेव भवणवासीण चेव 2 दोण्हं चयणे पं० तं०- जोइसियाण चेव वेमाणियाण चेव 3 दोण्हं गब्भवक्कंती पं० तं०- मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव 4 दोण्हंगब्भत्थाणं आहारे पं० तं०- मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव 5 दोण्हंगब्भत्थाणं निवुट्टी पं० तं०- मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव 6 एवं निवुड्डी 7 विगुव्वणा 8 गतिपरियाए ९समुग्घाते 10 कालसंजोगे 11 आयाती 12 मरणे 13 दोण्हं छविपव्वा पं० 20- मणुस्साण चेव पंचिंदियतिरिक्खजोणियाण चेव 14 दो सुक्कसोणितसंभवा पं० तं०- मणुस्सा चेव पंचिंदियतिरिक्खजोणिया चेव 15 दुविहा ठिती पं० तं०- कायट्टिती चेव भवविती चेव 16 दोण्हं कायट्ठिती पं० तं०- मणुस्साणं चेव पंचिंदियतिरिक्खजोणियाण चेव 17 दोण्हं भवहिती पं० तं०- देवाण चेव नेरइयाण चेव 18 दुविहे आउए पं० तं०- अद्धाउए चेव भवाउए चेव 19 दोण्हं अद्धाउए पं० तं०- मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव 20 दोण्हं भवाउए पं० तं०-देवाण चेवणेरइयाण चेव 21 दुविहे कम्मे पं० तं०- पदेसकम्मे चेव अणुभावकम्मे चेव 22 दो अहाउयं पालेति तं देवच्चेव नेरइयच्चेव 23 दोण्हं आउयसंवट्टएपं० तं०- मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव 24 // सूत्रम् 85 // // 118 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy