SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 117 // ज्ञान-दर्शन |ऽन्यैराचाराः, ज्ञानादिष्वेव शक्तेरगोपनं तदनतिक्रमश्चेति, उक्तं च-अणिगूहियबलविरिओ परक्कमइ जो जहुत्तमाउत्तो। जुजइ य जहाथामं नायव्वो द्वितीयमध्ययन वीरियायारो // 5 // (दशवै०नि० 187, निशीथभा० ४३)त्ति // अथ वीर्याचारस्यैव विशेषाभिधानाय षट्सूत्रीमाह- दो पडिमे द्विस्थानम्, तृतीयोद्देशकः त्यादि, प्रतिमा प्रतिपत्तिः प्रतिज्ञेतियावत्, समाधानं समाधिः- प्रशस्तभावलक्षणस्तस्य प्रतिमा समाधिप्रतिमा दशाश्रुतस्क सूत्रम् 84 न्धोक्ता द्विभेदा- श्रुतसमाधिप्रतिमा सामायिकादिचारित्रसमाधिप्रतिमा च, उपधानं- तपस्तत्प्रतिमोपधानप्रतिमा द्वादश चारित्र-तपोभिक्षुप्रतिमा एकादशोपासकप्रतिमाश्चेत्येवंरूपेति / विवेचनं विवेकः- त्यागः,सचान्तराणां कषायादीनांबाह्यानांगणशरीर समाध्युपधानभक्तपानादीनामनुचितानाम्, तत्प्रतिपत्तिर्विवेकप्रतिमा, व्युत्सर्गप्रतिमा-कायोत्सर्गकरणमेवेति, भद्रा- पूर्वादिदिक्चतुष्टये विक प्रत्येकं प्रहरचतुष्टयकायोत्सर्गकरणरूपा अहोरात्रद्वयमानेति, सुभद्राऽप्येवंप्रकारैव सम्भाव्यते, अदृष्टत्वेन तु नोक्तेति, व्युत्सर्गभद्राहाभद्रापि तथैव, नवरमहोरात्रकायोत्सर्गरूपा अहोरात्रचतुष्टयमाना, सर्वतोभद्रा तु दशसु दिक्षु प्रत्येकमहोरात्रकायोत्सर्गमाणा अहोरात्रदशकप्रमाणेति, मोकप्रतिमाप्रश्रवणप्रतिज्ञा, सा च कालभेदेन क्षुद्रिका महती च भवतीति, यत उक्तं सर्वतोभद्रा मोक-यवव्यवहारे- खुड्डियं णं मोयपडिम पडिवण्णस्से त्यादि, इयं च द्रव्यतः प्रस्रवणविषया क्षेत्रतो ग्रामादेर्बहिः कालतः शरदि निदाघे वजमध्यवा प्रतिपद्यते, भुक्त्वा चेत् प्रतिपद्यते चतुर्दशभक्तेन समाप्यते, अभुक्त्वा तुषोडशभक्तेन, भावतस्तु दिव्याधुपसर्गसहनमिति, चन्द्रप्रतिमाः, अगार्यनगारएवं महत्यपि, नवरं भुक्त्वा चेत् प्रतिपद्यते षोडशभक्तेन समाप्यते, अन्यथा त्वष्टादशभक्तेनेति, यवस्येव मध्यं यस्याः सा सामायिकानि यवमध्या, चन्द्र इव कलावृद्धिहानिभ्यां या प्रतिमा सा चन्द्रप्रतिमा, तथाहि- शुक्लप्रतिपदि एकं कवलमभ्यवहृत्य ततः प्रतिदिनं कवलवृद्ध्या पञ्चदश पौर्णमास्यां कृष्णप्रतिपदि च पञ्चदश भुक्त्वा प्रतिदिनमेकैकहान्याऽमावास्यायामेकमेव 0 अनिगूहितबलवीर्यः पराक्रमते यो यथोक्तमायुक्तः / युनक्ति च यथास्थाम ज्ञातव्यो वीर्याचारः॥ 1 // ७०त्सर्गरूपा (मु०)। 0 प्रस्रवणप्रतिमा (मु०)। महाभद्रा // 117 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy