________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 395 // मोहस्स विसेसाहिओ वेयणीयस्स विसेसाहिओ इति, यां प्रकृतिं बध्नाति जीवस्तदनुभावेन प्रकृत्यन्तरस्थं दलिकं वीर्यविशेषेण चतुर्थमध्ययनं | यत्परिणमयति स सङ्कमः, उक्तं च-सो संकमोत्ति भन्नइ जब्बंधणपरिणओ पओगेणं / पययंतरत्थदलियं परिणामइ तदणुभावे जल चतुःस्थानम्, द्वितीयोद्देशकः ॥१॥(कर्मप्र०२/१) इति, तत्र प्रकृतिसङ्कमः सामान्यलक्षणावगम्य एवेति, मूलप्रकृतीनामुत्तरप्रकृतीनांवा स्थितेर्यदुत्कर्षणं सूत्रम् 296 अपकर्षणं वा प्रकृत्यन्तरस्थितौ वा नयनं स स्थितिसङ्कम इति, उक्तं च-ठिइसंकमोत्ति वुच्चइ मूलुत्तरपगईओ उ जा हि ठिई। सप्रभेदबन्धो पक्रमबन्धनोउव्वट्टिया व ओवट्टिया व पगई णिया वऽन्नं / / (कर्मप्र०२/२८) इति, अनुभागसङ्कमोऽप्येवमेव, यदाह-तत्थट्ठपयं उव्वट्टिया व दीरणोपशम विपरिणामो• ओवट्टिया व अविभागा। अणुभागसंकमो एस अन्नपगई णिया वावि // 1 // (कर्मप्र० २/४६)इति, अट्ठपयंति- अनुभागसम पक्रमाल्पस्वरूपनिर्धारणम्,अविभाग त्ति अनुभागाः निय त्ति नीता इति / यत्कर्मद्रव्यमन्यप्रकृतिस्वभावेन परिणाम्यते स प्रदेशसडुमः, बहुकसंक्रम निधत्तउक्तञ्च- दलियमन्नपगई णिज्जइ सो संकमो पएसस्स (कर्मप्र०२/६०) इति, निधानं निहितं वा निधत्तम्, भावे कर्मणि वा निकाचनानां क्तप्रत्यये निपातनाद, उद्वर्तनापवर्तनावर्जितानां शेषकरणानामयोग्यत्वेन कर्मणोऽवस्थापनमुच्यते, नितरां काचनं- बन्धनं चातुर्विध्यम् निकाचितं-कर्मणः सर्वकरणानामयोग्यत्वेनावस्थापनम्, उक्तञ्चोभयसंवादि- संकमणंपि निहत्तीऍणत्थि सेसाणि वत्ति इयरस्सल (कर्मप्र०६/१) इति, निकाचनाकरणस्येति, अथवा पूर्वबद्धस्य कर्मणस्तप्तमीलितलोहशलाकासम्बन्धसमानं निधत्तम्, - आयुर्भागः स्तोको नामगोत्रयोस्तुल्यो विशेषाधिको ज्ञानदर्शनावरणान्तरायाणां तुल्यो विशेषाधिको मोहस्य विशेषाधिको वेदनीयस्य विशेषाधिकः / यद्वन्धनपरिणतः प्रयोगेन तदनुभावं प्रकृत्यन्तरस्थं दलिकं परिणमयति यत् स सङ्कम इति भण्यते॥१॥०मूलोत्तरप्रकृतीनां तु या स्थितिस्तस्या उत्कर्षणमपकर्षणं प्रकृत्यन्तरस्थितावयनं वा स्थितिसङ्कम इत्युच्यते // 1 // तत्रार्थपदम् (स्वरूपं) उद्वर्त्तिता वा अपवर्त्तिता वा अविभागाः / अनुभागसङ्कम एषोऽन्यप्रकृतिं नीता वाऽपि॥१॥ यद्दलिकमन्यप्रकृतौ नीयते स सङ्कमः प्रदेशस्य। 9 निधत्तत्वे सङ्क्रमणमपि नास्ति निकाचनस्य शेषाण्यपि / 8 // 395 //