SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना श्रीअभय० वृत्तियुतम् भाग-१ // 394 // क्रमबन्धनोरणोपशम पक्रमाल्प बन्धनोपक्रमस्तु स एव योगरूप इति, यत उक्तं-जोगा पयडिपएसं ठिइअणुभागं कसायओ कुणइ इति, प्रकृत्यादि- चतुर्थमध्ययनं बन्धनानामारम्भा वा उपक्रमा इति, एवमन्यत्रापि / यन्मूलप्रकृतीनामुत्तरप्रकृतीनांवा दलिकं वीर्यविशेषेणाकृष्योदये दीयते / चतु:स्थानम्, द्वितीयोद्देशकः सा प्रकृत्युदीरणेति, वीर्यादेव च प्राप्तोदयया स्थित्या सहाप्राप्तोदया स्थितिरनुभूयते सा स्थित्युदीरणेति, तथैव प्राप्तोदयेन सूत्रम् 296 सप्रभेदबन्धोरसेन सहाप्राप्तोदयो रसो यो वेद्यते साऽनुभागोदीरणेति, तथा प्राप्तोदयैर्नियतपरिमाणकर्मप्रदेशैः सहाप्राप्तोदयानां नियतपरिमाणानां कर्मप्रदेशानां यद्वेदनं साप्रदेशोदीरणेति, इहापि कषाययोगरूपः परिणाम आरम्भो वोपक्रमार्थः, प्रकृत्युपशम विपरिणामोनोपक्रमादयश्चत्वारोऽपि सामान्योपशमनोपक्रमानुसारेणावगन्तव्याः,प्रकृतिविपरिणामनोपक्रमादयोऽपि सामान्यविपरिणामनोपक्रमलक्षणानुसारेणावबोद्धव्याः, उपक्रमस्तु प्रकृत्यादित्वेन पुद्गलानां परिणमनसमर्थं जीववीर्यमिति / अप्पाबहुए बहुकसंक्रम निधत्तत्ति अल्पंच-स्तोकंबहुच-प्रभूतमल्पबहु तद्भावोऽल्पबहुत्वम्, दीर्घत्वासंयुक्तत्वेच प्राकृतत्वादिति, प्रकृतिविषयमल्पबहुत्वं निकाचनानां बन्धाद्यपेक्षया, यथा सर्वस्तोकप्रकृतिबन्धक उपशान्तमोहादिः, एकविधबन्धकत्वाद्, बहुतरबन्धक उपशमकादिसूक्ष्म-3 चातुर्विध्यम् सम्परायः, षड्डिधबन्धकत्वात्, बहुतरबन्धकः सप्तविधबन्धकस्ततोऽष्टविधबन्धक इति, स्थितिविषयमल्पबहुत्वं यथासव्वत्थोवो संजयस्स जहन्नओ ठिइबंधो, एगेंदियबायरपज्जत्तगस्स जहन्नओ ठिइबंधो असंखेज्जगुणो इत्यादि, अनुभागंप्रत्यल्पबहुत्वं यथा-सव्वत्थोवाइं अणंतगुणवुड्डिठाणाणि असंखेज्जगुणवुड्डिठाणाणि असंखेज्जगुणाणि जाव अणंतभागवुड्डिठाणाणि असंखेज्जगुणाणि प्रदेशाल्पबहुत्वं यथा- अट्ठविहबंधगस्स आउयभागो थोवो नामगोयाणं तुल्लो विसेसाहिओ नाणदसणावरणंतरायाणं तुल्लो विसेसाहिओ योगात् प्रकृतिप्रदेशौ स्थित्यनुभावौ कषायतः करोति। 0 संयतस्य जघन्यः स्थितिबन्धः सर्वस्तोकः, एकेन्द्रियबादरपर्याप्तकस्य जघन्यः स्थितिबन्धोऽसङ्ख्यातगुणः। ॐ अनन्तगुणवृद्धिस्थानानि सर्वस्तोकानि असङ्ख्येयगुणवृद्धिस्थानान्यसङ्ख्येयगुणानि यावदनन्तभागवृद्धिस्थानान्यसङ्ख्येयगुणानि। अष्टविधबन्धकस्य
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy