SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ सूत्रम् // 390 // भवाः , मृदित्वा कचवरमुत्तार्य तद्रसे कश्चिद्योगं प्रक्षिप्य पट्टसूत्रं रञ्जयन्ति, स च रसः कृमिरागो भण्यते अनुत्तारीति, तत्र कृमीणां चतुर्थमध्ययनं | रागो-रञ्जकरसः कृमिरागस्तेन रक्तं कृमिरागरक्तम्, एवं सर्वत्र, नवरं कर्दमो-गोवाटादीनांखञ्जनं-दीपादीनां हरिद्रा प्रतीतै चतु:स्थानम्, द्वितीयोद्देशकः वेति, कृमिरागादिरक्तवस्त्रसमानता च लोभस्य अनन्तानुबन्ध्यादितद्भेदवतां जीवानां क्रमेण दृढहीनहीनतरहीनतमानुबन्धत्वात्, तथाहि- कृमिरागरक्तं वस्त्रं दग्धमपि न रागानुबन्धं मुञ्चति, तद्भस्मनोऽपि रक्तत्वाद्, एवं यो मृतोऽपि लोभानुबन्धं न |294-295 संसारायुमुश्चति तस्याभिधीयते लोभः कृमिरागरक्तवस्त्रसमानोऽनन्तानुबन्धी चेति, एवं सर्वत्र भावना कार्येति, फलसूत्रं स्पष्टम्, इह कषायप्ररूपणागाथा:-जलरेणुपुढविपव्वयराईसरिसो चउव्विहो कोहो। तिणिसलयाकट्ठट्टियसेलत्थंभोवमो माणो॥१॥मायाऽवलेहि- अशनादिक उपस्करादिगोमुत्तिमेंढसिंगघणवंसिमूलसमा / लोभो हलिहखंजणकद्दमकिमिरागसारिच्छो॥२॥ पक्खचउमासवच्छरजावज्जीवाणुगामिणो कमसो। संपन्नश्चाहारः देवनरतिरियनारयगइसाहणहेयवो भणिया // 3 // (विशेषाव० 2990-92) इति ॥अनन्तरं कषायाः प्ररूपिताः, कषायैश्च संसारोल भवतीति संसारस्वरूपमाह चउव्विहे संसारे पं० तं०-णेरतियसंसारे जाव देवसंसारे / चउव्विहे आउते पं० तं०-णेरतिआउते जाव देवाउते / चउव्विहे भवे पं० 0- नेरतियभवे जाव देवभवे ॥सूत्रम् 294 // चउव्विहे आहारे पं० तं०- असणे पाणे खाइमे साइमे / चउव्विहे आहारे पं० 20- उवक्खरसंपन्ने उवक्खडसंपन्ने सभावसंपन्ने परिजुसियसंपन्ने / / सूत्रम् 295 // Oजलरेणुपृथ्वीपर्वतराजीसदृशश्चतुर्विधः क्रोधः / तिनिशलताकाष्ठास्थिकशैलस्तम्भोपमो मानः॥ 1 // मायाऽवलेखिकागोमूत्रैडकशृङ्गघनवंशमूलसमा / लोभो हरिद्राखञ्जनकर्दमकृमिरागसदृशः॥ 2 // पक्षचतुर्माससंवत्सरयावज्जीवानुगामिनः क्रमशो। देवनरतिर्यग्नारकगतिसाधनहेतवो भणिताः॥ 3 // // 390 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy