SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गं श्रीअभय० वृत्तियुतम् भाग-१ // 391 // चउविहे इत्यादि व्यक्तम्, किन्तु संसरणं संसारो- मनुष्यादिपर्यायान्नारकादिपर्यायगमनमिति, नैरयिकप्रायोग्येष्वायुर्नाम- चतुर्थमध्ययन गोत्रादिषु कर्मसूदयगतेषु जीवो नैरयिक इति व्यपदिश्यते, उक्तंच- नेरइएणं भंते! नेरइएसु उववज्जइ अनेरइए नेरइएसु उववज्जइ?, चतुःस्थानम्, द्वितीयोद्देशकः गोयमा!, नेरइए नेरइएसु उववज्जइ नो अनेरइए नेरइएसु उववज्जइ (प्रज्ञा० 17/3/1199) इति, ततो नैरयिकस्य संसरणं- उत्पत्तिदेश- सूत्रम् 294-295 गमनमपरापरावस्थागमनं वा नैरयिकसंसारोऽथवा संसरन्ति जीवा यस्मिन्नसौ संसारो-गतिचतुष्टयम्, तत्र नैरयिकस्यानुभूय संसारायुर्भवाः, मानगतिलक्षणः परम्परया चतुर्गतिको वा संसारो नैरयिकसंसारः, एवमन्येऽपि // उक्तरूपश्च संसार आयुषि सति भवतीति अशनादिक उपस्करादिआयुःसूत्रम्, तत्र एति च याति चेत्यायुः- कर्मविशेष इति, तत्र येन निरयभवे प्राणी ध्रियते तन्निरयायुरेवमन्यान्यपि, संपन्नश्चाहारः उक्तरूपंचायुर्भवे स्थिति कारयतीति भवसूत्रम्, कण्ठ्यम्, केवलं भवनं भव- उत्पत्तिनिरये भवो निरयभवो मनुष्येषु मनुष्याणां सूत्रम् 296 सप्रभेदबन्धोवा भवो मनुष्यभवः, एवमन्यावपि / भवेषु च सर्वेष्वाहारका जीवा इत्याहारसूत्रे, तत्राह्रियत इत्याहारोऽश्यत इत्यशनं- पक्रमबन्धनो दीरणोपशमओदनादि पीयत इति पानं- सौवीरादि खादः प्रयोजनमस्येति खादिम- फलवर्गादि स्वादः प्रयोजनमस्येति स्वादिमताम्बूलादि, उपस्क्रियतेऽनेनेत्युपस्करो-हिङ्ग्वादिस्तेन सम्पन्नो-युक्त उपस्करसम्पन्नः, तथा उपस्करणमुपस्कृतं-पाक इत्यर्थ- पक्रमाल्प बहुकसंक्रमस्तेन संपन्न ओदनमण्डकादिरुपस्कृतसम्पन्नः पाठान्तरेण नो उपस्करसम्पन्नो- हिमवादिभिरसंस्कृत ओदनादिः, स्वभावेन-निधत्तपाकं विना सम्पन्न:- सिद्धो द्राक्षादिः स्वभावसम्पन्नः, परिजुसिय त्ति पर्युषितं- रात्रिपरिवसनं तेन सम्पन्नः पर्युषितसम्पन्न निकाचनानां चातुर्विध्यम् इड्डरिकादिर्यतस्ताः पर्युषितकलनीकृता अम्लरसा भवन्ति, आरनालस्थिताम्रफलादिति // अनन्तरोदिताः संसारादयो 8 // 391 // भावाः कर्मवतां भवन्तीति 'चउव्विहे बंधे' इत्यादि कर्मप्रकरणमारादेककसूत्रात् 0 नैरयिको भदन्त! नैरयिकेषूत्पद्यते अनैरयिको नैरयिकेषूत्पद्यते?, गौतम! नैरयिको नैरयिकेषूत्पद्यते न अनैरयिको नैरयिकेषूत्पद्यते॥
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy