SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ // 350 // चतुर्थमध्ययन चतुःस्थानम्, प्रथमोद्देशक: सूत्रम् 255 आपातभद्र कादि मनुष्याणां तत्रापि संयतानामेव भवति, चारित्रपरिणतिरूपत्वात् सुप्रणिधानस्येत्याह- एवं संजये त्यादि, दुष्प्रणिधानसूत्रं सामान्यसूत्रवद् नवरं दुष्प्रणिधानं- असंयमार्थं मनःप्रभृतीनां प्रयोग इति / पुरुषाधिकारादेवापरथा पुरुषसूत्राणि चतुर्दश___चत्तारि पुरिसजाता पं० तं०- आवातभद्दते णाममेगे णो संवासभद्दते 1, संवासभद्दए णाममेगेणो आवातभद्दए 2, एगे आवातभद्दतेविसंवासभद्दतेवि 3, एगेणो आवायभद्दते नोवासंवासभद्दए 4,1, चत्तारि पुरिसजाया पं० तं०- अप्पणो नाममेगे वजंपासति णोपरस्स, परस्स णाममेगे वजं पासति 4, 2, चत्तारि पुरिसजाया पं० तं०- अप्पणोणाममेगे वजं उदीरेइ णो परस्स 4, 3, अप्पणो नाममेगे वजं उवसामेति णो परस्स 4, 4, चत्तारि पुरिसजाया पं० तं०- अब्भुढेइ नाममेगे णो अब्भुट्ठावेति, 5, एवं वंदति णाममेगे णो वंदावेइ 6, एवं सक्कारेइ 7 सम्माणेति 8 पूएइ ९वाएइ 10 पडिपुच्छति 11 पुच्छइ 12 वागरेति 13, सुत्तधरे णाममेगे णो अत्थधरे अत्थधरे नाममेगेणो सुत्तधरे 14 // सूत्रम् 255 // सुगमानि, नवरमापतनमापात:- प्रथममीलकस्तत्र भद्रको- भद्रकारी दर्शनालापादिना सुखकरत्वात्, संवासः- चिरं सहवासस्तस्मिन्न भद्रको हिंसकत्वात् संसारकारणनियोजकत्वाद्वेति, संवासभद्रकः सह संवसतामत्यन्तोपकारितया नो आपातभद्रकोऽनालापकठोरालापादिना, एवं द्वावन्यौ। वजं ति वर्ण्यत इति वयं अवद्यं वा अकारलोपाद्, वज्रवद्वजं वा गुरुत्वाद्धिंसाऽनृतादि पापं कर्म तदात्मनः सम्बन्धि कलहादौ पश्यति, पश्चात्तापान्वितत्वाद्, न परस्य, तं प्रत्युदासीनत्वाद्, अन्यस्तु परस्य नात्मनः, साभिमानत्वाद्, इतर उभयोर्निरनुशयत्वेन यथावद्वस्तुबोधाद्, अपरस्तु नोभयोर्विमूढत्वादिति / दृष्ट्वा चैक आत्मनः सम्बन्धि अवद्यमुदीरयति- भणति यदुत मया कृतमेतदिति, उपशान्तं वा पुनः प्रवर्त्तयत्यथवा वजंकर्म तदुदीरयति-पीडोत्पादनेन उदये प्रवेशयतीति, एवमुपशमयति-निवर्तयति पापं कर्म वा। अब्भुढेइ त्ति अभ्युत्थानं आत्मपापदादिअभ्युत्थात्रादयः सुत्रधराध न्ताश्चतुर्भ नयः१४। / / 350 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy