________________ श्रीस्थानाङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 349 // सादरूपिणोऽमूर्त्ता इति / अनन्तरं जीवास्तिकाय उक्तस्तद्विशेषभूतपुरुषनिरूपणाय फलसूत्रम्, आम- अपक्वं सद् आममिव 8 चतुर्थमध्ययनं मधुरं आममधुरमीषन्मधुरमित्यर्थः, तथा आमं सत् पक्वमिव मधुरमत्यन्तमधुरमित्यर्थः, तथा पक्कं सदाममधुरं प्राग्वत्, तथा चतुःस्थानम्, प्रथमोद्देशकः पक्वं सत् पक्वमधुरं प्राग्वदेवेति, पुरुषस्तु आमो- वयःश्रुताभ्यामव्यक्तः आममधुरफलसमानः, उपशमादिलक्षणस्य माधुर्यस्या- सूत्रम् ल्पस्यैव भावात्, तथा आम एव पक्वमधुरफलसमानः- पक्वफलवन्मधुरस्वभावः, प्रधानोपशमादिगुणयुक्तत्वादिति, तथा 252-254 अजीवारूप्यपक्वोऽन्यो वयःश्रुताभ्यां परिणतः आममधुरफलसमानः, उपशमादिमाधुर्यस्याल्पत्वात्, तथा पक्वस्तथैव, पक्वमधुरफल स्तिकायाः, समानोऽपि तथैवेति / अनन्तरं पक्वमधुर उक्तः, सच सत्यगुणयोगाद्भवतीति सत्यं तद्विपर्ययं च मृषा तथा सत्यासत्यनिमित्तं फलोपमप्रणिधानं प्रतिपिपादयिषुः सूत्राण्याह-चउव्विहे सच्चे इत्यादीनि गतार्थानि, नवरमृजुकस्य-अमायिनो भावः कर्मवा ऋजुकता पुरुषचतु भगी, सत्यकायस्य ऋजुकता कायर्जुकता, एवमितरे अपि, नवरं भावो-मन इति, कायर्जुकतादयश्च शरीरवाङ्गनसां यथावस्थितार्थप्रत्यायनार्थाः प्रवृत्तयः, तथा अनाभोगादिना गवादिकमश्वादिकं यद्वदति कस्मैचित् किञ्चिदभ्युपगम्य वा यन्न करोति सा धानादिभेदाः। विसंवादना तद्विपक्षेण योग:- सम्बन्धोऽविसंवादनायोग इति, मोसे त्ति मृषाऽसत्यं कायस्यानृजुकतेत्यादि वाक्यम् / प्रणिधिः प्रणिधानं-प्रयोगः, तत्र मनसः प्रणिधानं-आर्त्तरौद्रधर्मादिरूपतया प्रयोगोमनःप्रणिधानम्, एवं वाक्काययोरपि, उपकरणस्यलौकिकलोकोत्तररूपस्य वस्त्रपात्रादेः संयमासंयमोपकाराय प्रणिधानं- प्रयोग उपकरणप्रणिधानम् / एव मिति यथा सामान्यतस्तथा नैरयिकाणामिति, तथा चतुर्विंशतिदण्डकपठितानांमध्ये ये पञ्चेन्द्रियास्तेषामपि वैमानिकान्तानामेवमेवेति, एकेन्द्रियादीनां मनःप्रभृतीनामसम्भवेन प्रणिधानासम्भवादिति / प्रणिधानविशेषः सुप्रणिधानंदुष्प्रणिधानश्चेति तत्सूत्राणि, शोभनं संयमार्थत्वात् प्रणिधानं- मनःप्रभृतीनांप्रयोजनंसुप्रणिधानमिति / इदं च सुप्रणिधानं चतुर्विंशतिदण्डकनिरूपणायां // 349 //