SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्ग श्रीअभय० वृत्तियुतम् भाग-१ प्रथममध्ययनमकस्थानम्, सूत्रम् 17-43 प्रत्यकशरीरम्, अपर्यादाय // 41 // दार्टान्तिकोऽर्थ इत्यर्थः / ननु सामान्याश्रयैकत्वेनैव सूत्रं गमकं भविष्यतीति किमनेन विशेषव्याख्यानेनेति? उच्यते, नैवम्, सामान्यैकत्वस्य पूर्वसूत्रैरेवाभिहितत्वादस्य पुनरुक्तत्वप्रसङ्गाद्, देवादिग्रहणसमयग्रहणयोश्च वैयर्थ्यप्रसङ्गाच्चेति / इह च देवादिग्रहणं विशिष्टवैक्रियलब्धिसम्पन्नतयैषामनेकशरीररचने सत्येकदा मनोयोगादीनामनेकत्वं शरीरवद् भविष्यतीति वैक्रियम्, प्रतिपत्तिनिरासार्थम्, न तु तिर्यग्नारकाणां व्यवच्छेदार्थम्, ननु तिर्यग्नारका अपि वैक्रियलब्धिमन्तस्तेषामपि विक्रियायां मनोवाक्काय व्यायामः, शरीरानेकत्वेन मनःप्रभृतीनामनेकत्वप्रतिपत्तिः सम्भाव्यत एवेति तद्हणमपि न्याय्यमिति, सत्यम्, किन्तु देवादीनां उत्पादः, विगतिः, विशिष्टतरलब्धितया शरीराणामत्यन्तानेकतेति तद्हणम्, तथा प्रधानग्रहण इतरग्रहणं भवतीति न्यायाददोषो, नारकादिभ्यश्च विवर्चा, गतिः, आगतिः, देवादीनां प्रधानत्वं प्रतीतमेवेति, एतेषां च मनःप्रभृतीनां यथाप्राधान्यकृतः क्रमः, प्रधानत्वं च बह्वल्पाल्पतरकर्मक्षयोपशम च्यवनम्, प्रभवलाभकृतमिति // कायव्यायामस्यैव भेदानामेकतामाह- एगे उट्ठाणे त्यादि, उत्थानं च- चेष्टाविशेषः कर्म च उपपात: तर्का, संज्ञा, मतिः, भ्रमणादिक्रिया बलं च- शरीरसामर्थ्य वीर्यं च- जीवप्रभवं पुरुषकारश्च- अभिमानविशेषः पराक्रमश्च- पुरुषकार एव विज्ञः, वेदना, छेदनम्, भेदनम् निष्पादितस्वविषय इति विग्रहे द्वन्द्वैकवद्भावः, एते च वीर्यान्तरायक्षयक्षयोपशमसमुत्था जीवपरिणामविशेषाः, एतेषु प्रत्येक अन्त्यदुःखम्, अधर्मप्रतिमा, मेकशब्दो योजनीयो, वीर्यान्तरायक्षयक्षयोपशमवैचित्र्यतः प्रत्येकं जघन्यादिभेदैरनेकत्वेऽप्येषामेकजीवस्यैकदा क्षयक्षयो- धर्मप्रतिमा, जीवानां मनः, पशममात्राया एकविधत्वादेक एव जघन्यादिरेतद्विशेषो भवति कारणमात्राधीनत्वात् कार्यमात्राया इति सूत्रभावार्थः, शेष उत्थानादि, ज्ञानादि प्राग्वदिति // पराक्रमादेश्च ज्ञानादिर्मोक्षमार्गोऽवाप्यते, यत आह-अब्भुट्ठाणे विणये परक्कमे साहुसेवणाए य। सम्मइंसणलंभो / विरयाविरइए विरइए॥१॥ (आव०नि० ८४८)इति, अतो ज्ञानादीनां निरूपणायाह- एगे नाणे इत्यादि, अथवा धर्मप्रतिमा (r) अभ्युत्थाने विनये पराक्रमे साधुसेवनायां च / सम्यग्दर्शनलाभो विरताविरतेविरतेश्च // 1 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy