SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ भाग-१ प्रथममध्ययनमकस्थानम्, सूत्रम् 17-43 प्रत्येकशरीरम्, अषयांदाय वैक्रियम्, मनोवाकाषब्वाचाम:, उत्पादः, // 40 // श्रीस्थानाङ्ग ज्योतिष्कास्ते च न सुरा असुरा:- भवनपतिव्यन्तरास्ते च मनोर्जाता मनुजा- मनुष्यास्ते च देवासुरमनुजास्तेषां, तथा वागि श्रीअभय० ति वाग्योगः, स चैषामेकदा एक एव, तथाविधमनोयोगपूर्वकत्वात् तथाविधवाग्योगस्य, सत्यादीनामन्यतरभावाद्वा, वक्ष्यति वृत्तियुतम् च-छहिं ठाणेहिं णत्थि जीवाणं इड्डी इ वा जाव परक्कमे इ वा, तंजहा- जीवं वा अजीवं करणयाए 1, अजीवं वा जीवं करणयाए 2, एगसमएणं दो भासाओ भासित्तए इति / तथा कायव्यायामः- काययोगः, स चैषामेकदा एक एव, सप्तानां काययोगानामेकदा एकतरस्यैव भावात्, ननु यदाहारकप्रयोक्ता भवति तदौदारिकस्यावस्थितस्य श्रूयमाणत्वात् कथमेकदा न काययोगद्वयमिति?,8 विगतिः, अत्रोच्यते, सतोऽप्यौदारिकस्य व्यायामाभावादाहारकस्यैव च तत्र व्याप्रियमाणत्वाद्, अथौदारिकमपि तदा व्याप्रियते / विवर्चा, गतिः, आगतिः, तर्हि मिश्रयोगता भविष्यति, केवलिसमुद्धाते सप्तमषष्ठद्वितीयसमयेष्वौदारिकमिश्रवत्, तथा चाहारकप्रयोक्तान लभ्येत, एवं ध्ववनम्, च सप्तविधकाययोगप्रतिपादनमनर्थकं स्यादित्येक एव कायव्यायाम इति, एवं कृतवैक्रियशरीरस्य चक्रवादेरप्यौदारिक उपषातः, सर्का, संज्ञा, मतिः, निर्व्यापारमेव, व्यापारवच्चेद् उभयस्य व्यापारवत्त्वे केवलिसमुद्धातवन्मिश्रयोगतेत्येवमप्येकयोगत्वमव्याहतमेवेति, तथा विज्ञः, वेदना, छेदनम्, भेदनम्, काययोगस्याप्यौदारिकतया वैक्रियतया च क्रमेण व्याप्रियमाणत्वे आशुवृत्तितया मनोयोगवद्यदि यौगपद्यभ्रान्तिः स्यात् / अधर्मप्रतिमा, तदा को दोष इति, एवञ्च काययोगैकत्वे सत्यौदारिकादिकाययोगाहृतमनोद्रव्यवाग्द्रव्यसाचिव्यजातजीवव्यापाररूपत्वाद् धर्मप्रतिमा, जीवानां मनः, मनोयोगवाग्योगयोरेककाययोगपूर्वकतयाऽपिप्रागुक्तमेकत्वमवसेयमिति, अथवेदमेव वचनमत्र प्रमाणम्, आज्ञाग्राह्यत्वाद् उत्थानादि, अस्य, यतः- आणागेज्झो अत्थो आणाए चेव सो कहेयव्वो। दिट्ठता दिलृतिअ कहणविहिविराहणा इहरा॥१॥ इति, दृष्टान्ता (c) षड्भिः स्थान स्ति जीवानां ऋद्धिर्वा यावत्पराक्रम इति वा, तद्यथा- जीवं वाजीवकरणतायै अजीवं वा जीवकरणतायै एकसमयेन द्वे भाषे भाषितुं। 3 अप्यौदा० (मु०)। 0 आज्ञाग्राह्योऽर्थ आज्ञयैव स कथयितव्यः। दृष्टान्ताद्दाष्टन्तिकः कथनविधेरितरथा विराधना // 1 // अन्त्यदुःखम्, ज्ञानादि // 40 //
SR No.600432
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijaychandrasguptasuri
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages538
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy